पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८३ मुनीनां योगिनां चैव शब्दे परे च निष्णातः स्वामिविवेकानन्द स्तोत्राणि पराक्रतिमहद्यशः । पारमार्थिकदेशिकः । त्वत्तो न हि परः कोऽपि विवेकानन्द ते नमः ॥१२॥ धर्मग्लान्यालुता भूमिः सगौरवकृता हिया | त्वयैव रामकृष्णाब्जमधुपानधुरन्धरः । त्वत्तो न हि परः कोऽपि विवेकानन्द ते नमः ||१३|| यतिसङ्घमहोद्यानसुखसंचारकारिणे । नरेन्द्रनाथदत्ताय विवेकानन्दस्वामिने | त्वत्तो न हि परः कोऽपि विवेकानन्द ते नमः ॥१४॥ नमस्ते पूर्णप्रज्ञाय दिव्यत्यागमहात्मने । नरेन्द्रनाथदत्ताय विवेकानन्दस्वामिने ॥१५॥ इति स्वामिगुणातीतानन्द विरचितं विवेकानन्दस्तोत्रम् |