पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः वहति विपुलवातः पूर्वसंस्काररूपः विलति बलवृन्दं घूर्णितेवोर्मिमाला । प्रचलति खलु युग्मं युष्मदस्मत्प्रतीतं ह्यतिविकलितरूपं नौमि चित्तं शिवस्थम् ॥३॥ जनकजनितभावो वृत्तय: संस्कृताश्चा- प्यगणनबहुरूपा यत्र चैको यथार्थः । शमितविकृतिवाते यत्र नान्तर्बहिश्च तमहह ! हरमीडे चित्तवृत्तेर्निरोधम् ||४|| गलिततिमिरमालः शभ्रतेजःप्रकाशो धवलकमलशोभो यमिजनहृदिगम्यो निष्कलो ध्यायमानः प्रणतमवतु मां मन्मानसो राजहंसः ||५|| ॥५॥ दुरितदलनदक्षं दक्षजादत्तदोषं ज्ञानपुञ्जाट्टहासः | । कलितकलिकलङ्कं कम्रकह्ला रकान्तम् । परहितकरणाय प्राणविच्छेद सूत्कं नतनयननियुक्तं नीलकण्ठं संन्यासिनः गीतिः * दूरादैहिकरूपशून्यगिरितः प्रोत्थं घनारण्यतो, नमामः ||६|| शान्तं यद्धनकामकीर्तिभिरपि व्याहन्यतेऽद्यापिनो । सत्यं ज्ञानसुखप्रवाहसहितं, नित्यं यदुच्चस्वरै- गतं तन्ननु गीयतां स्थिरयते ! ॐतत्सदोमित्यदः ॥ १ ॥

  • 'वीरवाणी' प्रकाशकानामनुमत्या संगृहीता।