पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७७ स्वामिविवेकानन्दस्तोत्राणि नमः श्रीयतिराजाय विवेकानन्दसूरये । सच्चित्सुखस्वरूपाय स्वामिने तापहारिणे ॥ इति स्वामिरामकृष्णानन्दविरचितं श्रीमद्विवेकानन्दपञ्चकम् । श्रीश्रीविवेकानन्दाष्टकम् दधद् दिव्यज्योतिः परमरमणीयं नयनयोः प्रसन्नास्यः सौम्यो मुनिकनकशोभाधरवपुः । सुधीः सत्यद्रष्टा भुवनवरणीय: श्रुतिधरो विवेकानन्दोऽयं मनुजतनुधारी स्मरहरः |॥१॥ किशोरो ध्यानस्थो भुजगभयशून्यो ह्यविचलो युवा दण्डी वैश्वानरसदृशदीप्तिर्भुवि चरन् । स्वधर्मभ्रष्टानां कलपितधयां त्राणनिरतो विवेकानन्दोऽयं गहनतिमिरे भास्वररविः ॥ २ ॥ गुरोरन्तेवासी परमपुरुषस्य प्रियतमो नरेन्द्रः सर्वेषामवनतजनानामभयदः । प्रतिज्ञायां भीष्मो विपदि च महीध्रोन्नतशिरा विवेकानन्दोऽयं कुसुमललितो वज्रकठिनः ॥ ३ ॥ गृहे वित्ताभावाद्विचलितमनाः शान्तिरहितो गतो वारं वारं गुरुवचनतो मातृसदनम् । 'धनं मातर्देही'त्यनुनयवचस्तु प्रतिहतं विवेकानन्दः किं भवति धनतृष्णावशगतः ? ||४|| गुरोः पादं ध्यात्वा किमपि नवतेजो हृदि वहन् महासिन्धुं तीर्त्वा निखिलजगतो धर्मसदसि ।

  • उद्बोधनपत्रिकातः स्वत्वाधिकारिणामनुमतिक्रमेण त्रिषष्टिवर्षस्य प्रथम-

संख्यातः संगृहीतम् ।