पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः नवीनः संन्यासी विजितजयमाल्यो बहुमतो विवेकानन्दोऽयं भुवनविजयी भारतनिधिः ॥५॥ अविद्याया वैरी श्रुतिविहितविद्यामधुकरः सुखे चानासक्तः जगत्सेवामन्त्रैर्जगदधिपते: पूजनपरो परमपद चिन्तास्थिरमतिः । विवेकानन्दोऽयं भुवि सुविरलो मानवगुरुः ||६|| दरिद्राणां बन्धुर्निखिलमनुजानां प्रियकरः समो ज्ञाने कर्मण्यविचलितभक्त्यां गुरुपदे । मित्रेऽप्रतिममहिमोद्दीप्ततपनो समः शत्रौ अभयवरदमूर्तीः कालिका - विश्वधात्री- चरणकमलसंस्थौ विवेकानन्दो मे हृदयगगने भातु सततम् ||७|| सारदारामकृष्णौ । भवभयहरदृश्यं पश्य रे मुग्धनेत्र ! ||८|| शरणगत विवेकानन्दसानन्दमूर्ती इति श्रीकालीपदवन्द्योपाध्यायविरचितं श्री श्री विवेकानन्दाष्टकम् | विवेकानन्दजयगीतम् * पुरानन्तध्वान्तैरुपहतशिवज्ञान विभवे भवे नानामार्गैरिह समुदिते दूषणशते । प्रतिदिशं हितं तत्त्वं चेतुं शितमतिरगाद्यः नरेन्द्राख्यः सोऽसौ जयति विषयापास्तहृदयः ॥ १ ॥ ततो गत्वा गत्वा विविधमतमाश्रित्य भजतां समीपे सन्देहादनुपगतमुक्तिः कथमपि । ॐ उद्बोधनपत्रिकातः विवेकानन्दशतवार्षिकीसंख्यायाः संगृहीतम् । ३७८