पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः · श्रीमद्विवेकानन्दपञ्चकम् । अनित्यदृश्येषु विचित्रनित्यं तस्मिन्समाधत्त इह स्म लीलया । 'विवेकवैराग्यविशद्धचित्तं योऽसौ विवेकी तमहं नमामि || १ | विवेकजानन्दनिमग्नचित्तं विवेकदा नैक विनोदशीलम् । विवेकभासा कमनीयकान्ति विवेकिनं तं सततं नमामि ||२|| ऋतं च विज्ञानमधिश्रय- द्यन्निरन्तरं चादिमध्यान्तहीनम् । सुखं सुरूपं प्रकरोति यस्य आनन्दमूर्ति तमहं नमामि ॥३॥ सूर्यो यथान्धं च तमो निहन्ति

  • उद्बोधनपत्रिकातः

प्रथम संख्यायाः संगृहीतम् । विष्णुर्यथा दुष्टजनाञ्छिनत्ति । तथैव तस्याखिलनेत्रलोभं रूपं त्रितापं विमुखीकरोति ॥४॥ तं देशिकेन्द्रं परमं पवित्रं विश्वस्य पालं मधुरं यतीन्द्रम् | हिताय नॄणां नरमूर्तिमन्तं ३७६ "विवेकमानन्द ” महं नमामि ||५|| स्वत्वाधिकारिणामनुमतिक्रमेण चतुर्दशवर्षस्य