पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

> ३७५ स्वामिविवेकानन्दस्तोत्राणि एवं पुत्रश्च दाराः सकलपरिजना बान्धवाचार्थ राशिः सर्वं यास्मदीयं भवति च भुवने तत्तु नारायणार्थम् । वाक्यं कायो मनो मे भवति भगवता चालितं हृद्गतेन दीनोऽहं भगवन्तवैव नियतं दासोऽस्मि दासाधमः ||५|| दासोऽहं भवतो गृहाण कृपया मत्कर्मलब्धं फलम् एवं कर्मफलं समर्प्य भगवन्नारायणोद्देशतः । मुक्तः कर्मफलाद्विशद्धहृदयो योगे मनो दीयतां मुक्ति बन्धनतो लभस्व नियतां 'कस्त्वं' पुनश्चिन्त्यताम् ||६|| नाहं कायो जघन्यः कफमलसहितः पञ्चभूतात्मको वा नाहं छेद्यो न दाह्यो न च मरणवशो नापि जातः कदाचित् । नाहं कर्मी न भक्तो न च सुखमपि वा दुःखलेशो मदीयः 'सोऽहं' यः षष्टचक्रे विलसति नियतं 'सच्चिदानन्दरूपः' ||७|| इत्येतत्तत्त्वजातं नवतरभुवने प्राच्यपाश्चात्त्यभागे योऽयं नव्यावतारो गुरुकुलतिलको घोषयामास नादैः । येनायं धर्मराज्ये सकलजनगुरुर्भारतोऽस्यां धरण्या- मित्येतत्साधितं वै सुनिपुणवचसा पूजितः सर्वथासौ ॥ ८ ॥ हे मुक्त ! लोकस्थितसिद्ध साधो ! भक्ताघमोऽहं न च कर्मलिप्सा | ज्ञानामृतं किं न हि तत्प्रजाने निराश्रयोऽहं शरणं प्रयाचे || इति श्रीदक्षिणारञ्जनभट्टाचार्य बी० ए० विरचितश्रीविवेकानन्दस्तोत्रं समाप्तम् ।