पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः गौर व भारतस्येदं यत्तेन अकारि जागृतेः स्तुतिं प्रति सोऽयं य चरणासक्तां नत्वा धूलिं महीभृतः । स्त्रीबालयुवविद्वांसो धन्यंमन्यत्वमागताः उद्धा सत्य म शुद्धा कृ रा र्थं मातृभूमेः 'स्त्रीशिक्षा' - 'घटनं नृणाम्' । 'अध्यात्मा' 'भ्युदयौ' तेन चतुःसूत्री समाश्रिता ॥ २५ ॥ स्तून्नतिः श्रेष्ठा विज्ञाने सर्वतोमुखी । भारतस्य परं मेने सोऽध्यात्म जीवनाश्रयः ॥ २६॥ तिर्दया श्रद्धा सेवाऽहिंसेश्वरागमः । भ्रातृता सर्वधर्माणां लक्षणं स्वामिसम्मतम् ||२७|| तः स शास्त्रेषु यत्किञ्चित्प्रोक्तवान्स्वयम् । सर्व वचनजातं तद्वेदतुल्यं सदातनम् ॥२८॥ सुनि ष्णा प्रकाशितः ॥ २१ ॥ कीर्तिरेपा समुज्ज्वला । सर्वदेशेषु सत्यधर्मः कार्य तेनासेतुहिमाचलम् । मुखशतेनापि तस्य कर्तुं न शक्यते ||२२|| तेन संघस्य लोकसेवाकृते रामकृष्णाश्रमः स्थेयात्स कृता । यावचन्द्रभास्करौ ॥ २३ ॥ ॥ २४ ॥ जात य वेदां ते समा न स्तु कृतिनणां न ता ईश्वरनिर्मिताः । अतः सर्वे समा मर्त्या ईशाप्तेरधिकारिणः ||२६|| जीवरूपं यन्नित्यं बुद्धं च निर्मलम् । तदुच्चैर्घोषितं तेन चिन्मयः पापभाक्कथम् ||३०|| मीसा कृष्णाल्लाबुद्धाद्याख्या कदम्बकम् । केवलं नाम्नि भेदोऽयं नार्थे भेदोऽस्ति सोऽब्रवीत् ||३१|| प्रसराच्छन्न यज्जगद्भेदबुद्धितः स्यात्त मः स प्रकाशं शान्तिपूर्ण विवेकानन्दवर्त्मना ||३२|| साहित्याचार्य एम० ए० भण्डारकशेपाहन त्र्यंबकशर्मणा कृतं विवेकानन्दचरितम् । C