पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६७ पित्रा स मीहितं तस्य विवाहायोजनं परम् । सस र्व तेनोक्तं भवितुं शक्यः किं योगो योगभोगयोः ? ॥६॥ स्वं त्यक्तुकामोऽभूत्सत्यान्वेषणाकुलः । उपदिष्टोऽथ मित्रेण 'ठाकुरं शरणं व्रज' ॥ १० ॥ गदा ध रस्य सान्निध्यान्नरेन्द्र रिछन्न संशयः । परावरं दृष्ट्वा ज्ञानयोरैक्यं' ज्योतिर्भिन्न प्रन्थित्वमाययौ ॥११॥ ‘सर्वधर्मसमन्वयः' । 'सत्कर्म 'नृसेवा' 'ऽनेकतायामप्येकता' तेन शिक्षिता ॥ १२ ॥ कार्यसिद्ध्यर्थं महावाक्यचतुष्टयम् । एतत् स्व स्वीकृतं तेन जातेयं विवेकोपनिषत् परा ॥१३॥ पावृतस्त्रान्तलोकानां मार्गदर्शकः । "बाह्य रू स कोड पि भूयास्त्वं” रामकृष्णोऽस्मै दत्तवानाशिषं स्वयम् ||१४॥ दिव्यः पुरुषो नरदेहधरो ध्रुवम् । यस्मिन्संक्रामिता शक्ती रामकृष्णेन पूर्णतः ॥१५॥ त्थं दत्तदिव्यप्रेरणः सर्वशक्तिमान् । जातः शिष्यो निर्धनत्वं प्राप सद्यस्तथा गुरुः ||१६|| खिलदेशस्य भुवो दारिद्रयपीडिताः । विशालहृदयेनासीद् दृष्टिस्तस्याश्र संकुला ॥ १७ ॥ गम्य 'विश्वेऽस्मिन्कार्य धर्मप्रचारणम्' । इत्याज्ञां गुरुतः, सोऽगात् शिकागोधर्मसभ्यताम् ||१८|| स्वामिनस्तस्य न बाधां विदधेऽध्वनि | अमेरिकायां सर्वोच्च सम्मान प्राप्तवांश्च सः ॥१६॥ स्य जनाः सर्वेऽमर्यादज्ञानसागरम् । तमालोक्य स्तुतिं तस्य मुत्तकण्ठं समादधुः ||२०|| गुरु णे दृष्टा अ अथा व स्वामि विवेकानन्दस्तोत्राणि निःस्व ता संसा र