पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः श्रीमत्स्वामि विवेकानन्दस्तोत्रम् स जयति जगति स्वामी वन्द्यो वीरविजेतृ - विवेकानन्दः । मानुषमोहविवर्जितहृदयो गुरुरिह पूर्ण: सिद्धः सदयः ॥ १ ॥ भुवनेशी बहुसाधनसिद्धं वीरेश्वरसमुदितचिद्द हम् । ईशनिमन्त्रितभूतलजातं व वीरविवेकानन्दम् ॥ २ ॥ भूतपतिमहादेवनिकाय- भारतदुर्गतिदर्शनशीर्ण: व्यक्तश्रद्धाभक्तिप्रणयः । पारावारोत्तार- विलग्नः ॥ ३ ॥ श्रीशिवसुन्दर दिव्यज्योति- गैरिकमण्डित चिद्वनमूर्तिः । धरणिनरगणसुमङ्गलकान्तिः स्वामिविवेकानन्दख्यातिः ॥ ४ ॥ यतिगणनन्दितभास्वर सूर्य संयमभूषणविक्रमवीर्यम् ॥ नवयुगनायकभारतचन्द्रं वन्दे वीरविवेकानन्दम् ॥ ५ ॥ धिक्कृतव निजननश्वरभोगं प्रज्ञानिजितभवगतिरोगम् । शिवधीचेतनसेवावादं नमत स्वामिविवेकानन्दम् ॥ ६ ॥