पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वामिविवेकानन्दस्तोत्राणि श्रीस्वामि विवेकानन्दस्तोत्रम् भवभारनिराशं परहितकलितललितलीलाभासम् प्रकटशरीरमीशं । गुरुमिह शम्भुमीडे ॥ १ ॥ चन्द्रमौलिनटनाथनरेन्द्रं श्रतिविस्फारनेत्रं गलितमिहिरकर रञ्जितगात्रम् | विवेकविरागघनं चन्द्रमौलिनट नाथनरेन्द्रं गुरुमिह छिन्नजन्मजराकीनाशपक्षं चन्द्रमौलिनटनाथनरेन्द्रं करुणकटाक्षविनिक्षेपदक्षम् । गुरुमिह शम्भुमीडे ॥ ३ ॥ शम्भुमीडे ॥ २ ॥ गुरुगतजीवितमहो कामकाञ्चनत्यक्तं मायिनमिव कदा व्यक्तमव्यक्तम् । चन्द्रमौलिनट नाथनरेन्द्रं शम्भुमीडे ॥ ४ ॥ गुरुमिह शिरोवृतक्षयितसप्तम कलचन्द्रं ज्ञानभक्तिकृतियोगैकचित्तम् । चन्द्रमौलिनटनाथ - नरेन्द्र गुरुमिह शम्भुमीडळे ॥ ५ ॥ तस्य शिष्येण श्रीशरच्चन्द्रचक्रवर्त्तिना कृतम् ।

  • उद्बोधनस्य विवेकानन्दशतवार्षिकीसंख्यातः संगृहीतम् ।