पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः इत्थं विलग्नो नरलोककार्ये- विरामकामः पवित्रबेलूडमठे सनेत्रा- ध्वनास्थया शीर्णशरीरशक्तिः । परिवर्तनार्थं पुनः प्रतीचीं स दिशं प्रतस्थे ||१७|| काशांक चन्द्राव्जतुरीयमासे । भृगौ निशि ध्यानजपप्रसक्तो महासमाध्यम्बुधिमाविवेश ||१०८ || “सेवा तवेयं मम जीवनैक- व्रतं समीहे नितरां स्वमुक्तिम्” । पुरः कुमार्याः कृतवान्प्रतिज्ञां “ कार्य समाप्यैव तनुं त्यजेयम्” ॥१०८६ || आनन्दसंयुतविवेकयतेश्चरित्रं चित्रं जना जगति ये परिशीलयन्ति । तेषां विशुद्धहृदये नररूपदेव- ३६० सेवामतिः स्वयमुदेति मुद्दे विमुक्तः ||११|| इति साहित्याचार्य - एम० ए० - अव्यापकभण्डारकरोपाहत्र्यंबकशर्मणा विरचितं शतश्लोकात्मकं विवेकानन्दचरितम् ।