पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः प्रशान्तमुल्लङ्घय महासमुद्रं सविस्मितो यतिः शिकागो-नगरीमयासोत् । दृष्टतदीयसम्पद् विज्ञानशिल्पोन्नतियन्त्रशक्तिः ॥७॥ विहस्य यतिवेषतः कतिभिरज्ञलोकैर्मुहु- स्तिरस्कृत विमानितो ध्रुवमसौ तमः संस्थितः । अयापयदयं निशां कचन पेटिकामाश्रयन् हिमेन परिपीडितो रहसि वाष्पयानालये ॥७२॥ कुतोऽप्यनासादितसंस्तवस्य यशःप्रसारेऽस्य न हानिरासीत् । प्रकाशदानेऽधिकृतो रविः स्या- न्न वेति कोऽज्ञः कुरुते परीक्षाम् ॥७३॥ सन् 'राइट' - सुधीर्भाषितवान्यथार्थम् । - तद्योग्यतादर्शनचित्रितः “अमेरिकास्थाखिलकोविदेभ्यो- ऽप्यसौ गरीयान्धिपणाप्रकाशे” ॥७४ || महासभामञ्चगतोऽयमुच्चै- “रमेरिकाभ्रातृभगिन्य" करतालिकानां इत्थम् । दानात्समुत्थाय समादृतोऽभूत् ॥७५॥ सम्बोधयन्तैः स कोटिशो भारतसंस्थितानां सभागतोऽभूत्प्रतिभूस्वरूपः । ३५४ ओजस्विनी चास्य सरस्वतीयं भृता भृशं विश्वजनीन-भावैः ॥७६॥