पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५५ श्लोकाशतात्मकं स्वामिविवेकानन्दचरितम् विश्वाश्रयो भारतधर्ममार्गः साधारणो समानमानाः खलु सर्वधर्मा गौरववाननादिः । गन्तव्यमेकं तु समं समेषाम् ||७७|| अहो ! अहोऽदः स्मरणीयमासीद् वेदान्त उच्चासनसंस्थितोऽभूत् ! | संसारशान्तेरिह सूत्रपात ! ॥७८ ॥ प्राची - प्रतीच्या मिलिताद्य नूनं “समागतोऽहं नवधर्मशिक्षा- दाने समर्थादिह भारताच्चेत् । सगौरवं स्वान्तमभून्मदोय- मुदारभावा ननु जन्मभूर्नः ॥७६॥ स्मः समर्थयन्तः । मण्डूकवत्संकुचितेक्षणाः स्वधर्ममेवेह त्यक्त्वाल्पसंसारधियं कुरुध्वं समत्वसृष्टि सविशालदृष्टिम् ||१०|| अद्वैव तस्योक्तिवशात्प्रतीच्या- “किं भारते धर्म-प्रचारः धर्मो बहुर्भारतवासिपार्श्व नोद्धारकार्येण चर्चस्य महाय कीर्तिः प्रसृताऽब्रुवन्ते । ज्ञानिजनावकोर्णे सफलीक्रियेत ॥८१ ॥ तदस्ति कार्यम् । निर्माणमपार्थमेवं चर्चान्नदानार्थमिहार्चनीया ॥ ८ ॥