पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५३ RI W पुरा तु कालत्रयदर्शिभिर्युतं श्लोकशतात्मकं स्वामिविवेकानन्दचरितम् महर्षिभिर्विश्वजनीनकर्मभिः । सुरैरपि प्रार्थितसंस्थितिक्रमं क्रमेण शीर्ण विविधैर्दुराक्रमैः ॥६६॥ 30 भारतमातृभूमिम् । “पुनस्तथाध्यात्मिकभावधारा- प्रसारतो समुज्ज्वलां विश्वनुतस्वरूपां गुरूपदिष्टेन पथा करिष्ये” ||६७॥ ॥ इति पूर्वार्धम् ।। उत्तरार्धम् वर्षे गुणाङ्कवसुचन्द्रमितेऽथ मासे ऽयं पञ्चमेऽवनिगुणे दिवसे प्रतस्थे । जगद्विजेतुं यद्भारतं न खलु केवलजीवनार्थम् ||६|| भारतभूमिमूचे । च्चिन्ताभराद् व्याकुलतां गतोऽहम् ||६६|| वेदान्तधर्ममुपदिश्य मुम्बापुरीतो निजबाष्पनौका- पृष्ठस्थितो "मातः परेषां दलिते ! पदैस्त्व- सोलोनसिंगापुर कैंट नादि- पुराण्यतिक्रम्य ययौ जपानान् । आध्यात्मिकैक्यं सह भारतेन वीक्ष्येह लोकाभ्युदयं शशंस ॥७०॥