पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः साक्षी सर्वस्वप्नजातस्य बीजं मायाघारी विश्वरूपोऽयमात्मा ॥१६५॥ तातो माता पुत्रजाये च मित्रं स्वप्नं सर्व नास्ति किंचिद्यथार्थम् । यद्येकस्त्वं कः पिता कश्च मित्रं त्वत्तो भिन्नं नास्ति सर्वं त्वमेव ||१६६ || आध्यात्मिकत्वं खलु नः समाजे रक्तप्रवाहोऽमलजीवनस्य | ओजोऽन्वितो यावदसौ प्रवाहो निष्कण्टकस्तावदयस्य पन्थाः ||१६७|| न कोऽप्यभावः परिपीडयेन्नो दरिद्रता मानसदुर्बलत्वम् । अध्यात्मधर्माश्रयतास्ति याव- न्नाशोन्मुखं स्यात्किमु भारतं नः ||१६८|| शुद्धोऽसि पूर्णोऽसि बलान्वितोऽसि यदस्ति पापं न तवास्ति किंचित् । दौर्बल्यचिन्ता न सखे विधेया प्रत्यात्मसंस्थं बलमाविरस्तु ||१६६॥ कद | प्युच्चैर्गच्छन्समय जलधेर्वीचिवशतो लुठन्नीचैस्तूर्णं तदपि निजधारामनुसरन् । इतः श्रान्तो मातः क्षणिक सुखदुःखात्मजगत- स्तथा दूराद् द्रष्टुं परमपरतीरं त्वपरतः || २००||