पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वरूपं तु सापेक्ष मेतेन सिद्धये दपेक्षायुता शुद्धसंवित्कुतः ग्यात् ? ||१८८|| सस्वभावा ज्ञानाज्ञाने पूर्णतांशस्त्ररूपे । ज्ञानातीता पूर्णता सापेक्षत्वं पूर्णतातोऽस्ति नीचै- रज्ञानेन ज्ञानमेतादृशं स्यात् ||१८६|| बन्धनात्सदसतोर्विमोचनं स्वामिविवेकानन्दोपदेशद्विशती मुक्तिरित्यभिहिता मनीषिभिः । वस्तुतस्तु निगडं तदुच्यते ॥ १६० ।। माया सादिरनादिर्वा सान्ता सा व्यष्टिरूपतः । समष्टिरूपतोऽनन्ता तथानादिश्च मन्यते ॥ १६१ ।। वस्त्वेकमेव न दूँतं चैतन्यं वाप्यचेतनम् । अज्ञानाख्या परं माया द्वौतभेदकरी भवेत् ॥१६२॥ आदौ यदा स्याद्विषयाक्षयोगो न तबोधस्य तदावकाशः । अस्तु है ममथवाप्ययोमयं क्षणे द्वितीये सविकल्पभानं सत्यादिसंवित्खलु निर्विकल्पा || १६३ ॥ घनान्धकारः परितो विसर्पन दृष्टिं मृत्योर्न यन्मृत्युमथाभिलाषः विलुम्पन्नयमन्तमेतु | 'स्व' - नाशको नश्यतु दीर्घशान्त्यै || १६४|| एको मुक्तः सर्ववेद्यस्य वेत्ता, नाम्ना रूपेणापि होनः समानः |