पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकाननःre. निन्दन्ति नारीरनिशं नरा ये तासां कृते तैर्विहितं किमस्ति ? क्षिप्ताः परं ताः स्मृतिकारबालैः “स्वातन्त्र्यहीना” "नरकस्य पन्थाः” ||६|| यदि स्युर्घृणिताः कीटा इव नार्यस्ततः कथम् । मनुनोक्तं यत्र नार्यः पूज्यन्ते तत्र देवताः | ||६७|| पाश्चात्त्यकृत्यनुकृतिर्यंदि भारतस्य नारीजनेन विहिता त्यजता स्वलक्ष्यम् । ताभिः सहैव भविताऽवनतिर्नराणां सर्वो भविष्यति पुनर्विफलः प्रयत्नः ||१८|| धर्मः न कोऽपि धर्मो 'नरदिव्यभावं' यथोच्चकैर्गायति स एव हिन्दुधर्मः । चित्र बत ! दुर्बलेषु पादप्रहारं कुरुते नितान्तम् ॥६६॥ आदर्शेऽस्मिञ्जीवने शिक्षा मानवानां भक्तिज्ञानयोगत्रयस्य । धर्माणां स्पर्शास्पर्शी नास्ति हिन्दुत्व चिह्न संस्कारोऽयं केवलं निन्दनीयः । दृष्ट नाम क्वापि शास्त्राप्रमाणं सामाजिक्यास्तून्नतेविघ्न एषः ॥ १०१ || सल्लक्ष्यमेतत्समेषां वेदान्तस्तत्सिद्धये स्यात्समर्थः ||१०|| न धर्मदोषोऽस्त्यथवा कोऽपि पाखण्डिनो यच्छलनापराश्च । ३२४