पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२५ परार्थनाम्ना पुराणधर्मात्तु तेनाथ स्वामि विवेकानन्दोपदेश द्विशती विविधैरुपायैः प्रतारयन्ति च्छलशून्यचित्तान् ||१०२ || पुरोहितानां त्यागाद्भवेदुत्तम हिन्दुधर्मः । पाश्चात्त्यसमाजवर्गः प्रभावितः स्यादिति निश्चयो मे ||१३|| धर्मं विनास्माकसमाजवर्गो भवेदरण्यं पशुभिर्विकीर्णम् । भोगा विलासा न मनुष्यधर्मो ज्ञानं परं जीवनसाध्यमुच्चैः ||१०४|| धर्मस्त्वलौकिकोपायः पशुर्येन नरायते । नराश्चापीश्वरायन्ते विना धर्म नरः पशुः ।।१०५।। प्रत्यक्षं शाश्वतं यत्प्रकटयति पुनर्जीवनं मानवानां ज्ञानादज्ञानसान्द्रं पशुमपि मनुजं द्राक्करोति प्रभावात् । तं साक्षादीश्वरेऽयं विपरिणमयति स्वेन्द्रजालादिवान्ते धर्म: किं किं न कुर्याज्जगदुपकृतये कल्पवृक्षेण तुल्यः ||१०६ || सर्वगं परमं तत्त्वं नासि चेद् द्रष्टुमीश्वरः । अध्यात्मज्ञानसूर्यस्य नोदयस्तव मन्दिरे ॥१०७॥ त्वयीश्वरो यः सकलेऽपि विद्यते न बुध्यते चेदियमज्ञता तव । समग्रमेकं यदि भिन्नता कुतः ‘ईश्वरः परं हितत्वं प्रति जीवमन्दिरम् ||१०८|| खल जगत्पिता' स्वयं प्राथनासु भवतेदमुच्यते ।