पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२३ नान्यस्तदर्थ यततां स्त्रियः किं स्यादाद्यशक्तर्जगतो जनन्या स्वामि विवेकानन्दोपदेश द्विशती न भारतीयाः सुतरां समर्थाः ॥८६॥ विनोन्नतिं इत्येव हेतोः किल नोन्नतिरद्य यद्वयक्ता रामकृष्ण- गुरुकृता स्त्री परिपूजिता च ॥ १० ।। सावित्री दमयन्ती च सीता च जनकात्मजा । आदर्शभूतास्ताः सन्ति शृणु भारत ! भारतीम् ||११|| यस्मिन्समाजे किल भारतीये जगत्यसामान्यगुणान्वितायाः । जानाति कर्तुं ललनादरं सा ||१२|| जाता जनिः सा जनकात्मजाया च नृणाम् । आसीत् स्त्रीणां ज्ञानलाभाधिकारः पूर्व कस्मादद्य ता वञ्चिताः स्युः। ब्राह्मणैरन्यवणी- स्तद्वन्न । र्यश्छिन्न सर्वाधिकाराः ||६३|| चासीदग्निहोत्रादि कार्ये पूर्व अद्यत्वे साकं पत्या स्थित्यपेक्षा बधूनाम् । ता हन्त नाईन्ति गेहे शालिग्रामस्पर्शमात्रं विधातुम् ||४|| कुत्रापि शास्त्रे विहितं किमस्ति ॥१॥"स्त्री ज्ञानभक्त्योरधिकारशून्या" । सीता पदाङ्कानुकृतिः परं तत् समुन्नतेरद्य विशेषमार्गः ॥३५॥