पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः गुणत्रयं स्यात्सफलत्वहेतु- स्तथापि सर्वोपरि हार्दभावः ||८३|| शिक्षा मानवान्तःस्थितायास्तु पूर्णताया विकासिता | सच्छिक्षा प्रोच्यते सद्भिर्नो चेच्छिक्षा निरर्थिका ||४|| या स्वावलम्ब न ददाति शिक्षा विद्यार्थिनः 130 FF 'शिक्षाभिधानं' कथमाप्नुयात्सा | पाठगृहेष्वजीर्ण- रुजाधुनाक्रान्ततया विशीर्णाः ||८५|| साधारणेष्वथ पुनर्वनितासमाजे शिक्षासमः किमपरोऽस्ति परोपकारः । विद्याबलं प्रसृतमत्र यदा प्रतीच्यां लोकोन्नतिः समभवत्परितस्तदानीम् ॥८६॥ मस्तिष्कं परिपूरितं यदि भवेदावेदनाराशिभिः संबोधानुभवौ विना परिणमेत्तत्केवलं संकरे । सांकर्येण भवेदशक्तिरनिशं नाशोन्मुखी, त्वं ततः शिक्षामाश्रय सच्चरित्रनरताधीपाकविद्याकरीम् ||८७|| 102 स्त्रीशिक्षा न] स्यात्स्त्रीणां सुधारेण विना संसारमङ्गलम् । एकपक्षाः पक्षिणः किमुडयन्ते विहायसि |॥ ८॥ स्वोपज्ञमार्गैर्महिलाः स्वकीयाः कुर्वन्तु सर्वा: सरलाः 73 ३२२ समस्याः ।