पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ स्वामिविवेकानन्दोपदेशद्विशती adm विश्वासस्वीश्वरे कार्यो न च्छलेन प्रयोजनम् । परदुःखैदुःखितानां भवेदीशः सहायकृत् ॥७५॥ भव्यो निःस्वार्थभावोऽत्र सदाचारो विभाव्यते || परं स्वार्थपरत्वं च दुराचारो विचार्यते ।। ७६ ।। वसुना चरितेन यशसा न विद्यया प्रियतायाः सफलत्वमाप्यते । विदार्यते- सता उदमनीया ननु भित्तिरापदाम् ॥ ७७ ॥ स्यादहंभावान्निवर्तनम् । साफल्यस्य रहस्यं तेन सिद्ध्यन्ति कार्याणि प्रभावोऽपि महान्भेवत् ॥७८॥ विस्तारो जीवनं प्रोक्तं संकोचो मृत्युरेव च । स्नेह एवास्ति विस्तारः स्वार्थः संकोच उच्यते ॥७६ ॥ मैव नो जीवनधर्म यः स्निह्यति प्राणिति स प्रकाशम् । यः स्वार्थसक्तः स मृतोऽस्ति जीवन् 1 एको $17 स्नेहेन मृत्युश्चिरजीवितत्वम् ||२०|| धार्यते यद्वदस्माभिः श्वासोच्छ्रासेन जीवितम् । तथैवाहेतुकं प्रेम भवेज्जीवनकारणम् ॥ ८१ ॥ चरित्रहीनत्वमवाध्य लोका 1207 धर्म गतप्राणम कार्पुरद्य । त्वपेक्ष्यं सौहार्दभावः कुलिशप्रभावः ॥ ८२ ॥ धैर्यमग्रथ चेतसि तथा स्वधर्माध्यवसायता च । अपार्थहार्द चरितं पवित्रता