पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः दुर्गतान्वीक्ष्य यत्स्वान्तं द्रवीभवति तत्क्षणात् ।" स महात्मा स्तुतेः पात्रं निर्विकारस्त्व सज्नः ||६८|| परोपकारः सत्कार्यं यद्यपि स्यात्सकारणः । -2 शिवज्ञानाज्जीवसेवा कार्य पुण्यतमं परम् ।। ६६ ।। न केवलं मूर्तिपु विद्यते शिवः परं दरिद्रेषु च दुर्गतेषु च । शभाकृतिर्निर्मल ! तत्कृते कृता समर्चना सारमतोऽवधार्यताम् ॥ ७० ॥ यावज्जीवसमष्टिकारणवशादेको महाकाशवत् यावद्वर्गविभिन्नजातिषु ततो यो दीनहींनेषु च । यो दुष्टेषु च दुःखितेषु च पुनर्व्याप्तः समानोऽनिशं तत्याराधनहेतुना जनिततौ कष्टं समीहे महत् ||७१ || प्रेम तथा निःस्वार्थता मयानुभूतं निजजीवनेऽस्मि- निर्व्याजमन्तःकरणं एकोऽपि Me नृणां नराणाम् । जेतु जगत्सर्वमलं त्रयं स्यात् ||७२।। युक्तस्त्रिगुणैरमीभिः सहस्रशोऽपि च्छलनापराणाम् । पशनामपवित्रमर्थ सद्भावना शाश्वतिकं चहार्द ३२० भवे भवेन्नाशयितुं समर्थः ॥७३॥ अस्मदाशावलम्बोऽस्ति हीनदीनजनाः परः । "एते एवं नितान्तं हि यान्ति विश्वासपात्रताम् ॥७४॥