पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३११ एको वर्णो वेद एकोऽधुनास्ते शान्तिस्थानं नूतनं भारतं नः ॥७॥ “भक्तिज्ञाने कर्मयोगौ समेत्या- भेदः सम्पद्येत सद्भावनानाम् । जाये तैवं नः समाजो नवीनः” श्रेष्ठः स्वामिविवेकानन्दोपदेश द्विशती श्रेष्ठश्चावतारोपदेशः ॥८॥ "विश्वासोऽस्तु" गुरोर्वाचि निश्चिता भारतोन्नतिः । कर्तव्याः सुखिनः सर्वे निःस्वाः साधारणा जनाः ॥६॥ देशभक्तिः उमानाथस्तवोपास्यः सर्वत्यागी च शंकरः । धनजीवनसौख्यानि न सन्त्यात्मसुखाय ते ॥१०॥ बलिस्वरूपो जनितोऽसि मातु- इछाया विराजस्तव यः समाजः | स्त्वद्रक्तमांसान्वितबान्धवास्ते ॥११॥ विपन्नचण्डाल दरिद्रमूर्खा- - उच्चैर्वचो सिधैर्यगर्वो “भ्राता मदीयः खल भारतीयः । स ब्राह्मणो वास्त्वथवातिशूद्रः ममेश्वरो स निर्धनो वास्तु निरक्षरो वा ||१२|| भारतदेवदेव्यो मातुः शुभं यत्कुशलं दत्त्वा बलं मे बलिनी पुनस्त्वं मां मातरित्थं पुरुषं ग्रस्यते मृत्युना जन्तुरेकवारं मातुरुन्नतये तस्मात्साहसं कुरु मदीयम् । विधेहि ॥१३॥ स्वजीवने । साहसम् ॥ १४॥