पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः द्यौरुत्तमा भारतभूर्ममेयं and ॥ दोलास्वरूपा मम बाल्यकाले । यूनस्तथा सुन्दरनन्दनं च वाराणसीयं मम वृद्धभावे ।। १५ ।। तूष्णीं रहः सिक्कंतुषारसम्पंत्- सम्पर्कतः पाटल-कुडमलानाम् । ST विकासवत् विश्वविचारधारां प्रभाविता भारतभाववृन्दैः ॥ १६ ॥ आसाव्यते विश्वमदम्यशक्त्या विना निनादं खलु भारतेन

।pe

ध्रुवं नवीनं युगमाविरास्ते न ज्ञायते तु प्रभवः कुतस्त्यः ॥ १७ ॥ नाशोन्मुखं नः किमु भारतं स्या- दहो तदाध्यात्मिकताविनाशः । गता ध्रुवं धर्मसहानुभूति - मृता सदाचारविचारवार्ता ! ॥१८॥ विनाशितादर्श जगत्प्रभावता प्रतिष्ठिता चाशु विलासिता भवेत् । प्रतारणा पाशविकं बलं विधि- र्धनं पुरोधा बलिरस्मदात्मनः ! ॥१६॥ रुद्धसमुन्नति स्या- न्न चैति निद्रावशतामिदानीम् । शक्तिः पुनः कालमिमं विजेतुं न भारतं संत्यक्तनिद्रः खलु कुम्भकर्णः ॥२०॥ ३१२