पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः जाह्नवीतीरे कलिकत्तासन्निकटे महिलानां कृते बेलडमठ- सशस्य कस्यचित् मठस्य संस्थापनेच्छा स्वामिन आसीत् । "स एक मठो गार्गीमैत्रेयी-सहशीनां, किंबहुना ततोऽप्युच्चस्तरीय-भाव- सम्पन्नानां नारीणामाकरस्वरूप एव भविष्यति । तस्यैव महिला- मठस्य संन्यासिन्योऽपि एषणात्रयं विहाय “आत्मनो मोक्षार्थं जगद्विताय च” परकल्याणवते जीवनमुत्सृज्य त्याग-वैराग्य तपस्या- दिभिः, कायेन मनसा वाचा च पवित्रताया : सेवाधर्मस्य च आदर्शेन स्वस्वजीवनं निर्माय देशहितकरकर्मसु विशेषतो यथार्थ-स्त्रीशिक्षा- विस्तारे स्वात्मानं नियोजयिष्यन्ति ।” " २९२ यद्यपि स्वामी तमेव मठं प्रतिष्ठापयितुं नाशक्नोत् । तथापि १६५४ सृष्टाब्दे बेलुडस्थ-श्रीश्री रामकृष्ण मठमिशनयोः अध्यक्षाणां यत्नेन जाहव्याः पूर्वकूले दक्षिणेश्वरीय काली मन्दिरस्यानतिदूरे "श्रीसारदा- मठ" नाम्ना कश्चन महिलामठ: स्थापितो जातः । तत्र च “सारदा- मिशन” नामकः रेजिस्ट्रीकृत: कश्चन तन्मठपरिचालक संघश्च निर्णीतो जातः । सम्प्रति तयुग्मप्रतिष्ठानस्य संन्यासिनीगणः ब्रह्म- चारिणीगणश्च स्त्रीशिक्षा विस्तार कर्मणि अन्येष्वपि नारीकल्याण- करकार्येषु व्रतिनौ जातौ ।

१६०१ सृष्टाब्दीय-शेषांशे जापानदेशीयौ द्वौ महान्तौ नागरिको स्वामिना सह साक्षात्कत मायातौ । तयोरेकः तत्रत्यचौद्ध मठस्याध्यक्षः नाम्ना रेवरेण्ड ओदा, शिष्टस्तु जापानदेशीयो विख्यातनामा दार्शनिकः शिल्पीच नाना मिस्टर ओकाकुरा । तौ तु जापानदेशे परवर्तिनि परिकल्पिते धर्मसम्मेलने समुपस्थितेरामन्त्रणं स्वामिनं विज्ञापयितु- मागतौ । तयोरान्तरे समामन्त्रणे मुग्धचित्तः स्वामी तन्निमन्त्रणं स्वीचकार | मि० ओकाकुरा स्वामिनः सङ्गमेव लब्धुं बेलुडमठमध्य- तयोरन्तरङ्गभावोऽतीव हृद्यो मर्मस्पर्शी चाभवत् । वसत् ।