पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९३ युगाचार्य-विवेकानन्दः अन्योऽन्यस्मिन्नेतादृशं स्नेहानुरक्तं आसीत्, मनसि प्रतिभाति स्म यत् द्वावेव सोदरौ सुदीर्घदनात् परं पृथिव्या एकस्मात् प्रान्तभागात् अन्यप्रान्तभागमुपेत्य एकत्र मिलितौ । तयोर्भगवतस्तथागतस्य बौद्ध- धर्मस्य च विषये गुरुत्वपूर्णमालोचनमभवत्। ओकाकुरा-नाम्नो जापानीयस्य विशेषानुरोधेन स्वामी बोधगयां गन्तुं सहमतः सन् १६०२ खष्टजानवरीमास एव तेन सह तत्रागच्छत् । ततो द्वावेव तौ वाराणसीमागच्छताम् । पूर्वव्यवस्थानुसारेण स्वामी काश्यां “गोपाललाल” नाम-निकेतनेऽवातिष्ठत | मि० ओकोकुरा स्वामिसका- शात् अनुमतिमादाय भारतीय विभिन्न-बौद्ध-तीर्थ-दर्शनाय अगच्छत् । स्वामी तु तेन सह कञ्चन साधु पर्यटनाभिज्ञं मार्गप्रदर्शकरूपेण hay व्यवस्थापयामास । . - स्वामिनः समागमनेन काशीधामनि सर्वत्र चांचल्यं जातम् । प्रतिदिनं बहुबः पण्डिताः, विद्वांसो गृहस्था: संन्यासिनश्च तेन सह साक्षात् कत्तु समायाताः । भिङ्गादेशीय-महाराजः कञ्चन मठं संस्थापयितुं स्वामिनमनुरुरोध | परं च कियन्तमप्यर्थं तत्कार्याय साहाय्यरूपेण दातुमपि तस्मै प्रतिशुश्रुवे । * arre स्वामिप्रचारित-दरिद्र नारायण सेवाया: आदर्शन फेचन युवानः काश्यां कञ्चित् क्षुद्रमार्त्तसेवाकेन्द्रं समस्थापयत् । तत्र च सेवका: पथि गंगातीरे च घट्टोऽपि पतितं परित्यक्तं दुःस्थं पीड़ितं च जनमानीय • औषधपथ्यादिभिः सयत्नं तानसेवन्त । स्वामिनः आगमनसंवाद-

  • स्वामी भिङ्गाराजप्रस्तावेन सम्मतो भूत्वा बेलुडमटं प्रत्यावृत्य तस्या-

न्यतमगुरुभ्रातरं स्वामिशिवानन्दं काश्यां मठस्थापनार्थं प्रहितवान् । स्वामी शिवानन्दः काशीमागत्य १६०२ ईशवीयवर्षे स्वामिनः देहत्यागस्याव्यवहित- पूर्वमेव काशीस्थं वर्तमान श्रीरामकृष्ण-अद्वैताश्रमं प्रतिष्ठाप्य स्वामिनः अन्तिमममिलापं पूर्णमकरोत् ।