पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९१ युगाचार्य-विवेकानन्दः कोराणमपि नास्ति । तथापि आदर्शस्वरूपे तत्र स्थाने गन्तव्ये वेद- बाइबिल - कोराणानां सामञ्जस्यमेव प्रयोजनीयम् । मानवास्तु शिक्षणीया एव, यत् नानाधर्मास्तु तस्यैवाद्वितीयस्यैकस्य शाश्वताध्यात्मिकसत्य- स्वरूपस्य विभिन्नमभिव्यक्ति मात्रम । तस्यैव सत्यस्य नाम विश्वस्य परमा एकता । य एव पन्था यस्याभिलषितः तेनैव पथा स सत्याभिमुखं अग्रेसरिष्यति । अस्माकं मातृभूमये हिन्दूधर्मस्य इस्लामधर्मस्य च, एतयो योर्महतोर्भावयोः संयोगः । वैदान्तिकमस्तिष्कं, इस्लामीया संहतिश्च एतयोद्वयोरुपरि देशस्य सार्वात्म्योन्नतेरेकैवाशा देदीप्यते । मानसनेत्रेणैवाहं स्पष्टतो द्रष्टुं शक्तो यत् संघर्षस्य च मध्यत एव भविष्यत्कालस्य पूर्ण भारतं वैदान्तिकमनो- वृत्तिं इस्लामीयदेहं च समादाय अपराजेयमहिमानमासाद्य समुत्तिष्ठते । " साम्प्रतिकवि खलतायाः सर्वास्वेव भूमिपु वेदान्तस्य प्रयोगोपर्येव भारतीयचरमाभ्युदयो निर्भरतां विधत्ते । १६०१ सृष्टाव्दस्य अन्तिमे भागे कलिकत्तामहानगर्या जातीय- महासमितेरधिवेशनमुपलक्ष्य सर्वप्रान्तेभ्यः अनेके महोदया: स्वामिनं साक्षात्कतु मुपागता आसन् । स्वामिना तु तैः सह यावन्तो देश- हितकरा: संलापा गठनात्मक कार्य मूलीकृत्याक्रियन्त तत्रादर्शवेद- विद्यालयस्थापनमन्यतममासीत् । • तस्मिन्नेव वेदविद्यालये विशिष्टोपाध्यायाः प्राचार्या : प्राचीनार्य- ऋषीणामादर्शमनुसृत्यैव वेदोपनिषदादिविभिन्नधर्मशास्त्राणि, आर्य- संस्कृति, संस्कृतसाहित्यञ्च प्राध्यापयिष्यन्ति । तत्राध्ययनसमापनान्ते कृतिनश्छात्रा देशाद्देशान्तरं औपनिषदधर्ममेव प्रचारयिष्यन्तीति । स्वामि- परिकल्पितवेदविद्याभवनमद्यापि पूर्णाङ्गरूपेण नैव संस्था- पितं जातम् । किन्तु बेलुडमठे, भवानीपुरस्थगदाधराश्रमे, एवमन्यान्य- विभिन्नशाखाकेन्द्रेषु च वेदोपनिषदा दिविभिन्नधर्म-दर्शन- शास्त्रा- ध्यापनाय योग्यतमा अध्यापकाः नियुक्ता जाताः ।