पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्द नवीनो ग्रंथ: “एनसाइक्लोपीडिया-ब्रिटानिका” नामकः क्रीतो जातः । अत्यल्पेष्वेव दिनेषु विपुला एव ते ग्रन्थास्तेनाधीता जाताः । भारतीय विभिन्न प्रान्तेभ्यः बहवो लोकाः स्वामिपादस्य दर्शनाकांक्षया समागच्छन् | कमपि जनं स न विमुखमकरोत् । अस्मिन्नेव विषये स चिकित्सकस्य नियमान् पूर्णभावेन न प्रत्यपालयत् । २८५ प्रतिमासु C तत्रैव वर्षे स्वामिपादः यथाशास्त्रं श्रीश्रीदुर्गादेवी- मपूजयत् । संन्यासिनस्तां पूजां कत्तु नाधिकारिणः । तदर्थं श्रीश्रीसारदा- देवी स्वीयनाम्ना पूजासंकल्पं समादिदेश । पूजाया: श्रीमातरं मठस्यानतिदूरवर्त्तिनि नीलाम्बर-महोदयस्य उद्यानालये पूर्वस्मिन्नहनि भक्ताः समानयन् । तस्या एव उपस्थितौ महता समारोहेण सत्वमय- परिस्थितिमध्ये दिनत्रयं पूजा सञ्जाता, "दीयतां भुज्यताम्" शब्देन मठप्रांगणं मुखरितमभवत् | नौबतस्थानवाद्यस्य मधुरतानेन बृहद्- ढक्काया सुगम्भीरशब्देन च भागीरथीवक्षः प्रकम्पितमेव जातम् । बेलड वाली - उत्तरपाडा-दक्षिणेश्वरप्रामाधिवसिनो बहवो ब्राह्मणा निमन्त्रिता अभवन् । दरिद्रनारायणानां सपरितोषभोजनं पूजोत्सवस्य विशिष्टमङ्गकार्यमेव आसीत् । श्रीश्रीदुर्गापूजावसाने स्वामिपादः प्रतिमासु श्रीश्रीलक्ष्मीपूजां श्रीश्रीश्यामापूजां चाकरोत्, बेलुडमठे श्रीश्री दुर्गापूजाद्यनुष्ठान फलेन प्राचोनपथावलम्बिनोऽपि बुध्यन्ते स्म, यत् स्वामिमहोदयो न केवलं वचसा, अपि तु मनसा कार्येण च कियान् हिन्दुभावापन्न इति । विरुद्ध समालोचकानामपि मनसो विद्वेषभावः समूलमपनीतो जातः । अतवादी संन्यासी अपि स्वामी शास्त्र विहित विभिन्न देव-देवोनां मूर्ती पूजोपासनानां तात्त्विक मर्यादां समपालयत् । श्रीश्रीगुरुदेव- पदांकमनुसृत्यैव स कार्याण्यकरोत् । स कमपि शास्त्राचारं लोकव्यव हारञ्च दूरी नाविर्भूतः । अपि तु तदखिलं पूर्णमेव विधाय अन्तर्हितः ।... ९