पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः कियन्ति दिनानि शिलाङ नगरमध्युष्यापि रोगस्य लवमात्रेणापि उपशमो न जातः । अतः स मईमासस्य मध्यांश एव बेलुडं प्रत्या- वर्त्तते स्म । तदेव भग्नस्वास्थ्यमादाय स बेलडमठस्य प्रासादोय-द्वितले सुरधुनीं निकषा मासान् व्यतीयाय । * से समधिकगमनागमनं कर्तुं नाशक्नोत् । स्फीतयो चरणयोः शोथचिहं चकास । आयुर्वेदीय चिकित्सा अभवत् । जलपानं लवगाहारश्च पूर्णरूपेणेव रुद्धो जातः । सूर्यकर-समीरातिशयवति गृहे प्रायशः सप्तैव २८४ स तु स्वामिपाद: चिकित्सानियमान् स्वीकृत्यैवास्ते स्म । मास- द्वयादपि अधिककालं सैव चिकित्सा जाता । तया तु कियानुपकारो- ऽदृश्यत | तादृशीं शारीरिकीमवस्थामादायापि स स्वामिपादः प्रत्यह- मुद्याने कार्यमकरोत् । पालितानां गो-छाग-हंस-कुक्कुर-हरिण-सार- सानां तत्वावधानं कृत्वा तैः सह खेलन्नेव स्वामिपादो अधिकं कालं अनयत् । मटरूनामकछागशिशोः कण्ठे क्षुद्रघण्टां पयधापयत् । सहि नृत्यन् स्वामिपादेन सह अभ्रमत् । सोऽपि बालक इव तेन सहाक्रीडत् ।...

  • वेळुडमठस्य द्वितले यस्मिन्नेव गृहे स्वामि-पादोऽवसत् अधुनापि

तद्गृहं तादृशरूपेणैव सुरक्षितमास्ते । तत्र तद्व्यवहृत-लोहखट्वा-आसन्दी- प्रभृतीनि उपवेशनोपकरणानि, लिखनोपकरणम् आनन्ददायकं सुखासनं, वस्त्रादीनि, अलमारीति तद्रक्षणद्रव्यं, वाद्ययन्त्राणि ध्यानाय प्रसारितकुथमुपवेशनस्थानं, “तानपुरा”-“पखावज”-प्रभृतीनि परिव्राजकजीवनस्य महतीं दीर्घा यष्टिः, सुदीर्घ आदर्शः, सर्वाण्येव द्रव्याणि तद्रूपेणैव सुसज्जितानि सन्ति । श्रीरामकृष्णप्रतिमूर्त्तिदीर्घा तद्रपेणैव भित्तौ दोदुल्यमाना आस्ते । खट्वां कदाचिदेव स व्यवहरति स्म । भूतले क्षुद्रखट्वायां वा अशेत । साम्प्रतं तद्गृहं मन्दिररूपेणैव परिणतं जातम् । प्रत्यहं पुष्पमाल्यैः सज्जितं भवति । देशान्तरीय-यात्रिणो वेलुडमठमभ्येत्य तद्गृहदर्शनं तत्र श्रद्धानिवेदनं च विहितवन्तः । ,