पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः स्वामिनो भावेनानुप्राणितानां विभिन्न श्रेणीकानां स्त्री पुरुषाणां 'शताब्दी- जयन्ती समिति : ' संघटिता देशीयानां तथा विदेशीयानां च पृष्ठपोषकत्वे एका शक्तिशालिनी वर्तते । प्राच्य - प्रतीच्यदेशेषु श्रीरामकृष्णसंघद्वारा परिचालित केन्द्रेषु तथा अनेकास्थायिकेन्द्रेषु केवलं विविधकार्यसूचीनां माध्यमेन एकवत्सरपर्यन्तं 'शताब्दीजयन्त्युत्सवः' अनुष्ठास्यते इत्येव न, प्रत्युत भारतस्य परस्सहस्रेषु ग्रामेषु नगरेषु तथा विभिन्न स्कूल कालेज विश्वविद्यालयादिषु अनुष्ठास्यमान एष जयन्त्युत्सवः जातीयोत्सवरूपेण परिणतो भविष्यति । 'विवेकानन्दशतवार्षिकोत्सवस्य' प्रस्तुते: समाचार : उद्बोधन- पत्रिकाया वंगा १३६८ माघसंख्यायां एष एवाशयः प्रकाशितोऽभूत् ( जनवरी १६६६ ई० तो जनवरी १६६४ ई० पर्यन्तम् ) | "२६६३ ई० वत्सरस्य जनवरीमासे यदा वेलुडमठे विवेकानन्द- शतवाषिकोत्सवस्योद्बोधनं भविष्यति; ततः स्वामिविवेकानन्दस्य वाण्यः केन्द्रीय- (Union Ministry of - २६४ ग्रामोन्नयनचरित्रघटन-यथार्थमनुष्यघटन-विषयिण्यो मन्त्रिसभायाः समाजोन्नयनविभागस्य Community Development ) उद्योगेन भारतस्य सार्धपंचलक्ष- ग्राम-निवासिषु विना मूल्यं वितरणार्थं मुद्रिता भवेयुः । केन्द्रीयमन्त्रिसभायाः सूचना प्रचारकार्यालय ( Union Mini- stry of Information and Broadcasting ) द्वारा स्वामिनो जीवनमवलम्ब्य एकं प्रामाणिकं चलचित्रं प्रस्तोष्यते । केन्द्रीय शिक्षा- सचिवः ( Secretary, Education Ministry ) श्रीकृपालः 'शिक्षाप्रसंग में विवेकानन्द' नामकस्य एकस्य पुस्तकस्य विभिन्न भाषासु विनामूल्यं वितरणार्थं स्वीकृति प्रादात् । केन्द्रीय समाजोन्नयन समितेः सभानेत्री ( Chairman, Central Welfare Board ) श्रीमती 'दुर्गाबाई देशमुखाभिधाना' सप्तदशभारतीयभाषासु स्वामिविवेका नन्दलिखित 'भारत की नारी पुस्तकप्रकाशनस्य अभ्युपगमं कृतवती ।