पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः भविष्यति यत् तस्य कदापि कल्पनायामप्याशा नाकारि । देशस्योपरि 4 मम पूर्णो विश्वासोऽस्ति, विशेषतः देशस्य तरुणानामुपरि | ."> २५१ 1 स्वामी देशस्य युवकेभ्यः अधिकमाशास्ते स्म । स तेषां मातृभूमेः कृते महाबलेः प्रार्थनां वितेने । देशयुवकाः स्त्रामिन आह्वानस्य उत्तरं प्रायच्छन् ये जनाः तस्मिन् दिने सायं नोपतस्थुः, स्वामिनो वाणी तेषां हृदयान्यपि आलोडयत् एवं अनागतार्थमपि स निजावेदनम- मुञ्चत् । तत् शाश्वतवाण्या अमोघं स्पन्दनं स्वदेशप्रेमिमात्रं प्रोद्बुद्धं चकार । भारतीया युवका: स्वामिवाण्याः यथोचितां मर्यादां व्यतन्वन् तस्याह्वानस्य यथोचितं उत्तरं दत्त्वा वाणीं अर्थवतीमकुर्वन्, 'तस्यां सम्मानं प्रादर्शयन् तथा भविष्यत्यपि प्रदर्शयिष्यन्ति ।... , रवीन्द्रनाथोऽलिखत्–“आधुनिके समये भारतवर्षे स्वामी विवेकानन्द एव एकस्या महत्या वाण्याः प्रचारमाचरत् । स कस्मिन्न प्याचारेऽन्तर्भूतो न वर्तते । स देशस्य प्रत्येकजनमामन्त्र्यावोचत्- "युष्माकं सर्वेषामन्तः ब्रह्म-शक्तिः विद्यते । दरिद्रेषु निवासी देवः त्वदीयां सेवामर्थयते ।" अयं विषयः तरुणानां चित्तानि जागरयामास । अस्या वाण्याः फलं अद्यत्वे देशसेवायां विचित्रभावेन विचित्रत्यागेन च फलितं सम्पद्यते । तस्य वाणी यथा मनुष्यस्य सम्मानमातनोत् तथैव शक्तिमपि आदधात् । देशस्य युवानः यं दुःसाहसिकाध्यवसायस्य परिचयं अददत, तस्य मूले अस्ति विवेकानन्दस्य सा वाणी ।..... प्रकाशित- ( रामकृष्णमिशन - शिक्षण - मन्दिर, - बेलुडमठ - द्वारा 'संदीपन' संख्या २, १६६९ ई० ) । स्वामिविवेकानन्दस्य देहत्यागात्परं कतिपयवर्षाभ्यन्तरे एव बंगाले तथा समस्ते भारते निर्भीकं जातीयमान्दोलनं यस्मिन् रूपे पर्यणमत्, यत्कारणात् भारतमद्य स्वतन्त्र सवृत्तं, एवं स्वतन्त्रता संग्रामे देशस्य युवकाः येन प्रकारेण उत्कृष्टां भूमिकां जगृहुः तस्योत्तेजनापि स्वामिवाण्या एवाययौ । ..