पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः धर्मप्रचारकरूपेण, अपितु पूर्वं कलिकात्तावासिंबालकरूपेण युष्माभिः सह वार्तालापं कर्तुं सन्निहितोऽस्मि । भ्रातरः ! तथा इच्छा जायते अस्यां महानगर्या राजपथस्य धूलिपूपविश्य बालवत् सरलभावेन हृदयमुद्राट्य युष्माकं सम्मुखे सर्व वृत्तं कथयामि” इति । तदनन्तरं निजगुरौ श्रीरामकृष्णदेवे श्रद्धां भक्तिचापयन बभाषे–“यद्यहं मनःकायवाक्यैः किमपि शुभकार्यमकार्षम्, यदि किमपि वचनं निरगच्छत्, येन संसारस्य कस्यापि पकारो बभूव, तर्हि तत्र मम किमपि गौरवं नास्ति, तस्यैत्र । किन्तु यदि मदीया रसना कदाचिदपि अभिशापवाक्यं अवर्षत्, यदि मन्मुखात् कदापि कमप्युद्दिश्य घृणासूचकं वाक्यं निरियाय, तर्हि तदर्थं अहमेव प्रतिभूरस्मि । नतु सः । यत्किमपि दुर्बलं तथा सदोषं तत्सर्वमेव मदीयमस्ति । यत्किमपि जीवनप्र बलदायकं एवं पवित्रमस्ति सर्वं तस्य शक्ते: क्रोडा, तस्य वाणी तथा स स्वयमस्ति । सुहृदः ! याथातथ्येनैव अद्यावधि तेन पुरुषश्रेष्ठेन जगत् परिचितं नाभूत् । मन्मुखात् तादृशं पुरुषस्य कोऽप्यु- सर्वं गुरुत्वं २५० . सर्वान्ते स उपनिषदः नाम्ना शक्तेः स्तुतिं गायन कलिकात्ता- निवासियुवकान् प्राह –“उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत - उत्तिष्ठत जाग्रत, यतः शुभ मुहूर्त उपस्थितः । युष्माभिः कथितम् – 'अहं किमपि कार्यमकरवम्' इति । यद्येवमेव तदिदमपि स्मरत, यत् अहमपि कस्मिन्नपि समये अत्र एकस्तुच्छो बालक एवम् द मद्वारा एतावद् कर्तुमपारि चेत् यूयमितोऽप्यधिकं कार्यं कर्तुं प्रभवथ | उत्तिष्ठत, जाग्रत, संसारो युष्मानाह्वयति । अन्तु किमपि कर्तुं नाशकम् । युष्माभिरेव सर्वं कर्तव्यम् । यदि श्वो मे मृत्युर्भविष्यति तदा सहैव कार्यस्य विलोपो न भविष्यति । ममार्य द्रढीयान् विश्वासः अस्ति यत् जनसाधारणात् सहस्रशो लोका इर्द व्रतं ग्रहीष्यन्ति तथा अस्य कार्यस्य इयती उन्नतिः विस्तारी वा साम्प्रतमपि