पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः अपरेछुः भानुवासरे स्वागतसमितिं प्रतिनिधानाः सदस्या: स्वामिने मानपत्रमुपाहरन् । तदनन्तरं आङ्गलभाषायां संस्कृतवाण्यां तथा तामि- लादिभापासु निवद्धानि पडविंशतिर्मानपत्राणि उपायनीकृतानि । महान् जनस्तोमः समियाय । जनानुरोधात् स्वामी बहिरागत्य स्वागत- स्योत्तरं दातुं एकस्य शकटस्य अनावृतवितर्दिकोपरि उत्तस्थौ, किन्तु परितोवर्तिनां जनताव्यहानां कोलाहले आपणदानं सम्भवं नाभूत । तस्मात् स संक्षेपेण श्रोतृभ्यो धन्यवादान दत्वा तेषामाकुलोत्साहे आनन्दं प्रकटयन् प्राह – “दृश्यताम्, अग्निर्मा निर्वातो भूत् ।”* ८ २४३ द्वितीयस्मिन्नहनि स्वामी 'विक्टोरिया हॉल' इत्यत्र महत्या जनताया: सम्मुखे 'मदीया समरनीतिः' इत्यस्मिन् विषये प्रसिद्ध वक्तृतां ददौ । स सङ्घटननीति व्याचख्यौ । धर्म एव जातीयजीवनस्य मेरुदण्डोऽस्ति । अत्र सर्वेषां दृष्टिम् आकृष्टां कृत्वा दानधर्मस्य व्याख्यां कुर्वन् विद्यादानस्यैव प्रशस्यतरत्वं तथा सर्वदानाभ्यर्हिततरत्वत्र प्रत्यपादयत् । एतदम्रेऽप्य-

  • तेषु मानपत्रेनु खेतडीमहाराजस्य मानपत्रमप्यासीत् । इङ्गलन्डतः अमे-

रिकातोऽवि मानपत्राण्याययुः । तेषु अमेरिकायाः विलियम जेम्सस्य तथा हार्वर्ड - विश्वविद्यालयप्राध्यापकहस्ताक्षराति मानपत्रमप्यासीत् । डेट्रएटतोऽपि द्विचत्वा- रिंशद्विशिष्टविदुषां हस्ताक्षरयुक्त मानपत्रमण्यवर्तत । 'अकलिन एथीकल एसोसियेशन’-समितिः—महान्तं आर्यपरिवारस्य भारतीयभ्रातॄन् प्रति हार्द स्नेहं विज्ञापयन्ती एकं मानपत्रं प्रेषितवती । सीलोनात् मद्रासं यावत् या विपुला अभ्यर्थना समजनि तत्प्रतिध्वनिः वायुमण्डले तरङ्गायितः हिमालयस्य प्रत्यन्तं यावत् समस्ते भारते आवर्तनमसृजत् । † “Strike The iron while it is hot" -- (सन्तप्तमयो घ्नत) स्वामो अस्य नीतिवाक्यस्याशयं सम्यग् जानाति स्म । तस्मात् कारणात् स समस्ते भारते उत्साहस्याग्नि प्राज्यलयत् – एवं तते लोहे आघातं चकार । अध्यायातस्य प्रतिध्वनिः भारतस्य समतेनु प्रान्तेषु परिव्याप्नोत् । -