पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः प्रधाविष्यति । विजयोल्लासात् भारतवासिनः मामुरसि समुद्धरेयुः ।” स भारतवासिनः पर्यचिनोत् । किन्तु स कदाऽपि न विचारितवान् यत् समस्ता जातिरागमनस्य प्रतीक्षायां तथा साग्रहमासीना-इति । पूज्यं एवं प्रियं निजविवेकानन्दं वरीतुकामनया तादृशं देशव्यापि कल्पना- तिगमायोजनम् ! इदमपि स्वतः प्रणोदितमासीत् - अत्र राजशक्तेः पृष्ठपोषकता लेशमात्रमपि नाविद्यत । मार्गेऽनेकानि द्वाराणि प्रस्तुतानि, गृहाणि विपणिः मन्दिराणि च सुसज्जितान्यभवन् । नगराणि उत्सवमुखरि- तान्यभूवन् । 1 २३५ १८६७ ई० जनवरीमासे १५ तारिकायां गोधूलिवेलायां यदा स कोलम्बो - पुरीं प्राप तदा तस्य गैरिकोष्णीपस्य दर्शनमात्रादेव अर्गवपोतघट्ट सागरगर्जनबत् असंख्य मनुष्याणां हर्षकोलाहलः समुदपतत् । हिन्दुसमा- जस्य प्रतिनिधी द्वौ सदस्यौ ( स्वामिनः सतीर्थ्यनिरञ्जनानन्देन सह ) प्लवमारूढौ तस्य स्वागतमाचरताम् । वाष्पद्रोण्या यदा स तीरं प्रापितः तदा अगणिताः स्त्री-पुरुषाः तच्चरणयोरलुठन् । स्वामिनः कण्ठदेशे माङ्गलिकवाद्यान्य- स्वामिमहाभागः पादक्रोश- विजयमालाः परिधापिताः । वेदघोष उपकान्तः, । वाद्यन्त । पुष्पमाल्यादिभिः सुशोभितया दर्शनीय-ध्वज-च्छत्र-चामर- परिवृतया विशालया शोभायात्रया सह दूरवार्तनि 'दारुचीनी' - उद्याने श्वेतवस्त्रमण्डित - विस्तृत सभामण्डपे समानीतः । सहस्रशो नरनार्यः जयध्वनिं कुर्वत्यस्तमनुययुः । ब्राह्मणानां वेदध्वनिः माङ्गलिकवाद्येन सम्मिलितः मधुरसङ्गीतमसृजत् ।... - स्वामिनि मञ्चमारूढमात्रे युगपत् कण्ठसहस्रैः जयध्वनिः निर्गन्तुं प्रवृत्तः । सिंहलवासिनः स्वामिनः प्रथमस्वागतं कर्तुं अवसर प्राप्य आत्मानं गौरवान्वितं अमन्यन्त । अभिनन्दनस्य पत्रस्य पाठे सम्पन्ने स्वामी संक्षेपत इदमाह - "युष्माभिः कृताभिनन्दनोऽहं अतीवा- नन्दितोऽस्मि । नाहं कोऽपि राजा महाराज : धनकुवेरो वा प्रसिद्ध- - राजनैतिकनेतापि वा नास्मि / अहमेकोऽकिञ्चन संन्यासी भवामि | -