पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः न्ययूयुजन् । तेषु मिस मूलर, जे० जे० गुडविन्, मिस मार्गारेट नोवेल ( भगिनी निवेदिता तथा श्रीमती एवं श्रीमान् सेवियर- एतेषां नामानि सविशेषमुल्लेखमर्हन्ति । एतेषां बहवः भारतस्य सेवायां आत्मोत्सर्गमकुर्वन् । २१५ स्वामिनः प्रचारस्य फलं कियद् गभीरं तथा सुदूरप्रसारि च संवृत्तम् तदवगन्तुं वाग्मिप्रवरविपिनचन्द्रपालेन १८६८ ई० वर्षीय-फरवरी-मासस्य १५ तरिकायां 'इन्डियन् मिरर' पत्रिकायां लिखितं विशदतया सहायकं भविष्यति । स च स्वामिन इङ्गलन्ड-त्यागाच्चतुर्दशमासानन्तरं तं देश- ये

  • सोऽलिखत्... “भारते बहूनां धारणाऽस्ति यत् इङ्गलन्डे स्वामिविवेका-

नन्दस्य भाषणं विशेषप्रभावशालिन प्रबभूव एवं तत्सुहृदः तथा समर्थकाः साधारणकार्यम् अतिरञ्जितं कृत्वा प्राकाशयन् । परन्तु अहमत्रागत्य सर्वत्रैव तस्या- साधारणं प्रभावं पश्यामि । इङ्गलन्डे अहं बहुभिः साकं वार्तालापमकरवम्, वस्तुत एव स्वामिविवेकानन्दोपरि गम्भीशं श्रद्धां विदधते । यद्यप्यहं न तत्सम्प्रदायानुयायी तथा इदमपि सत्यमेव यत् तेन साकं मम मतभेदोऽपि वर्तते, तथाऽपि ममेदं वक्तव्यमापतति यत् याथार्थ्येनैव स बहूनां नेत्रे उन्मोलयामास तथा तेषां हृदयमुदारम् एवं प्रशस्तमकरोत् । तस्य प्रचारकार्यफलरूपेण अद्यत्वे अनेके जना ईदृशं विश्वासं विभ्रति यत् प्राचीनहिन्दुशास्त्र अनेकान्याध्यात्मिक- सत्यानि निहितानि सन्ति । सोऽस्य देशस्य जनसाधारणचेतसि न केवलम् एतान् भावान् प्रावेशयत्, प्रत्युत स भारतं तथा इङ्गलन्डञ्च एकेन सुवर्णमयेन योगसूत्रेण दृढतया बद्धु' सफलप्रयत्नो बभूव । "मया इतः पूर्व मिस्टर हाविंस लिखित – 'The Dead Pulpit- नामकनिबन्धात् 'विवेकानन्दीयम्' इत्यस्य सम्बन्धे योंऽश उद्धृतः तस्मिन् युष्माभिरवगतमेव स्यात् यत् स्वामिविवेकानन्दप्रचारितमतवादानां प्रभावेण अने के प्रकटरूपेण ईसाई चर्च बन्धनादात्मानं मोचयामासुः । “... तदतिरिक्ततया अहमनेकान् शिक्षिताङ्गलान् अपश्यम् ये भारते श्रद्धां