पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः निधिवर्गस्य अभ्यर्थना, तस्य प्रत्युत्तरदानञ्च । मञ्चमध्यस्थले सभापतिः कार्डिनल गिबन्स्-महोदय आसीत् । तमेव केन्द्ररूपं विधाय दक्षिणे वामे च विभिन्नधर्मीय-प्रतिनिधयः समुपविष्टाः | सृष्टीय धर्मस्य प्रधानभूतशा- खानां प्रतिनिधयस्तत्र आसन्नेव, पृथिव्या अन्यान्याधर्माणां, यहूदी-धर्मस्य, हिन्दू-धर्मस्य, जैन धर्मस्य, बौद्ध धर्मस्य, चीनदेशीयकान्फ्युसियान- धर्मस्य, जापानदेशीयशिन्टो-धर्मस्य इस्लाम धर्मस्य, जरथुष्ट्र धर्मस्य च प्रतिनिधयः स्वस्वजातीय परिच्छदं दधानाः समुपविष्टाः । ब्राह्म समाजस्य प्रतिनिधिः प्रतापचन्द्रमजुमदारः, जैन-सम्प्रदायस्य प्रतिनिधि- रूपेण मुम्बईप्रदेशीय-नागरकर: वीरचाँदगान्धी-महोदयश्च समुप- विष्टाः । एनिवेसेन्ट-महोदया ज्ञानचक्रवर्ता च थियोसफिस्टानां प्रतिनिधि द्वयम् । सिंहल-प्रदशात् धर्मपाल एव बौद्धानां प्रतिनिधिरूपेण समा- गतवान् । स्वामि-विवेकानन्दो न कस्याप धर्मसम्प्रदाय - विशेपस्य, किन्तु स एव समग्रभारतवपस्यैव सनातन धर्मप्रतिनिधिरासीत् । १८७ , प्रतिनिधीनामाह्वानमात्रेणैव समागत्य क्रमशः सर्व एव स्व-स्व- धर्मस्य परिचयं विवृत्य पूर्वमेव प्रस्तुतवक्तृतां संक्षिप्तभावेन विवव्रुः । स्वामिमहोदयस्तु प्रथमं न किर्माप लिखित्वा सज्जीभूय समागच्छत् । एतादृशि महति सम्मेलने इतः पूर्व स कदापि वक्ततां नाकरोत् । यदा यदा तस्य आह्वानं जातं तदैव स कतिवारान् “पश्चात् वदिष्यामि" इत्युक्त्वा कालं निनाय । अवसाने यदा कालक्षेपो न युक्तस्तदा स्वामि महोदयो दण्डायमानः प्रथममेव – “भो ! अमेरिकावासिभगिन्यः भ्रातरश्च” इत्युक्त्वा सभायाः सम्बोधनम् अकरोत् । एतत्सम्बोधन- वचनमध्ये एतादृशी विपुला शक्तिरासीत् - या सर्वेषामेवान्तःकरणम- स्पृशत् । तद्वचनश्रवणमात्रेणैव शतशः श्रोतारः स्वकीयमासनं युगपत् परित्यज्य दण्डायमाना अभवन् । कियतो निमेपान् व्याप्य चतुर्दिक्ष महान् करतालिका-ध्वनिः समुदतिष्ठत | सैव उद्दोपना ताश्च करतालिकाः न पुनर्विरमन्ति स्म ।