पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः प्रत्यवदत् स्वामिमहोदय: “अथ किम्, तदेव सत्यम् । किन्तु अहं तद्- भवनस्य परिचय-चिह्नं हारितवान्, अतोऽतीव दुर्दशामध्ये निपतितः । ” तदाकर्ण्य सा सदाशया महिला परमसमादरेण संन्यासिनमेनम- तिथिं स्वगृहं नीत्वा तस्य आवासस्थानं कृतवती । सेवाया आन्तरिक श्रद्धा-भावस्य च सीमा नासीत् । नियतिस्तमनेनैव पथा एतादृशेन एकेन जनेन सह परिचितमकरोत् यः खलु तस्यातिविश्वस्तभक्ता- नामन्यतमः । अस्या महामाननीयरमण्या नाम मिसेज हेल इति । स एव भक्तपरिवार: स्वामि महोदयाय नानाभावे सहायतामकरोत् । तस्यैव 'हेल्-परिवार'स्य गृहमेव स्वामिमहोदयस्य अमेरिकायां स्व- भवनमिवासीत् । स्वामिमहोदयस्तामेव महिलां मातरमाह्वयति स्म । , आहारान्ते विश्रामात् परं सैव महिला स्वामिमहोदय-सहगामिनी महासभायाः कार्यालयमगच्छत् । तत्र स प्रतिनिधिरूपेण गृहीतोऽ- भवत् । परञ्च प्राच्य प्रतिनिधिवृन्दैः सह अवस्था नव्यवस्था तस्य संजाता । १८५