पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ युगाचार्य-विवेकानन्दः मम दृष्टिपथमायाति, यत् एते सदीयं हिन्दूधर्मसम्बन्धीयमुदारमतं दृष्टा नाजाराथस्यावतारं प्रति मम प्रेम संवीक्ष्य च आकृष्टा जाताः ।..." तस्या एव भद्रमहिलायाः परामर्शन स्वामि महोदयः तद्देशीय पाद्रीणां परिच्छदवत् एकं परिच्छदं निर्माति स्म । स एकस्यां बृहद्- महिला-सभायां वक्तृता-करणाय आमन्त्रणं प्राप्तवान् । क्रमशः शनैः बहुभिर्विशिष्टलोकैः सह तस्य परिचयोऽपि जातः ।

  • तादृशीमनिश्चितावस्थां प्राप्य विपन्नस्यापि स्वामि महोदयस्य मनः स्वदेश-

वार्ता न व्यस्मरत् । एवं दरिद्राणां चिन्ता तस्य मनो व्याकुलितं चकार । आला- सिङ्गां प्रति लिखिते पूर्वपत्र एव एकत्रास्ति - ८८... "... दुःखितानां व्यथामनुभव, तत्साहाय्याय भगवन्तं प्रार्थयस्व च । नूनमेव साहाय्यमागमिष्यति । द्वादशवर्षाणि यावत् अहं मनसा एतावत् भारवहनं कुर्वन् स्वशिरसि ईदृशीमेव चिन्तामादाय व्यचरम् । हृदयस्य रक्त- मोक्षणं कुर्वन्नेवाहं पृथिव्यर्द्धमेवातिक्रम्य देशान्तरे साहाय्यं प्रप्सुरुपनीतोऽ- भवम् । अनन्त शक्तिमांस्तु भगवान् स मत्साहाय्यं विधास्यति, इत्यहं जाने । एतस्मिन् देशे अनाहारेण शीतेन वा अहं विगतजीवनोऽपि भवितुमर्हामि । किन्तु भो ! मद्रास- देशवासिनो युवानः ! युष्मभ्यम् एतेभ्यो दरिद्रेभ्यो- ऽज्ञेभ्यश्च एवमत्याचारपीडितेभ्यः सहानुभूतिं तदर्थमीदृशीं प्राणपणचेष्टां दाय- स्वरूपामर्पयामि । , , गच्छत, अस्मिन्नेव मुहूर्ते तस्यैव पार्थसारथेर्मन्दिरं गच्छत, यः खलु गोकुलस्य दीन-दरिद्रगोपानां सखा आसीत् यः खलु गुहकचंडालमालिङ्गितुमपि न संकुचितो जातः, यः खलु तस्य बुद्धावतारे राजपुरुषाणामामन्त्रणं तुच्छी कृत्य कस्याश्चित् वेश्याया निमन्त्रणं स्वीकृत्य तामुद्दधार । गच्छत, तमेव निकषा साष्टांगं प्रणिपत्य तस्मै आत्मानं महाबलिं दत्त । बलिः, जीवनचलिस्तेषामेव कृते, येषां कृते प्रतियुगं स अवतरति, येभ्य एव स सर्वमपेक्ष्य समधिकं स्निह्यति, तेषामेव दीनदरिद्राणां पतितानामुत्पीडितानां कृते । यूयं समग्रमेव जीवनं