पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः १७६ तेन सह मातृभूमेः पराधीनतां परिचिन्त्य तस्य मनो विशेषतो भारा- क्रान्तं जातम् । योकोहामातः स मद्रासदेशीयशिष्येभ्योऽलिखत् यत् “जापानीयानालम्व्य मम मनसि भूयांसो विषयाः समुदिता भवन्ति, तेषामतिसंक्षिप्तपत्रेषु प्रकाशो न सम्भाव्यते । परन्तु एतन्मात्रं वक्तुमर्हामि, यत् अस्मद्द शोया युवानः संघवद्धा भूत्वा प्रत्यव्दं चीन- देशं जापानं च गच्छन्तु | जापानगमनं पुनर्विशेषतः समपेक्ष्यते । जापानीयानां कृते साम्प्रतिकं भारतम् उन्नतेः महतश्च आदर्शस्य स्वप्न- राज्यस्वरूपम् । किन्तु यूयं किं कुरुथ ? समग्र जीवनं केवलं वृथैव वाग्व्ययं कुरुथ । आगच्छत, एतान् पश्यत । ततो लज्जया मुखमा- च्छादयत । भारतस्य दशा जराजीर्णेव संवृत्ता । स्वदेशं हित्वा बहिर्दे- शान्तरं गच्छतां युष्माकं जाति: भ्रष्टा भवति, एतावत् मौर्यम् । “आगच्छत, मनुष्या भवत । स्वेषां संकीर्णगर्त्ताभ्यन्तरात् बहिरेत्य पश्यत, सर्वे वर्णाः सर्वत्र कोहशमुन्नतिपथमालम्ब्य चलन्ति । किं यूयं मानवेभ्यः स्निह्यथ ? देशमपि स्नेहचक्षुषा पश्यथ ? तथा यदि देशं वांछथ आगच्छत, उत्कर्षाय उन्नतये च, प्राणैः पणं कृत्वा चेष्टध्वम् । “जन्मभूमिर्भारतमाता अन्ततः सहस्रमपि युवकानां बलिमिच्छति, इदमेव स्मरत, मानवा एव अभिप्रेयन्ते न पशवः । प्रभुर्भगवान् युष्माकमीदृशीं प्राणस्पन्दहोनसभ्यतां भंक्तुमेव आंग्लराजशक्ति अस्मिन् देशे प्रेरयामास । मद्रासदेशीया जना एव आदौ इंग्लण्डीयानस्मिन् देशे आश्रयप्रदानेन प्रतिष्ठितानकुर्वन् । पराजितेष्वपि काले चीनदेश एवैक-विराट् - विश्वशक्तिरूपेण परिणतो भविष्यति । रूसदेशोऽपि प्रचण्डशक्तिशाली भविष्यति । चीनदेशस्य रूसदेशस्य च सम्बन्धिनी स्वामिमहोदयस्य भविष्यवाणी प्रत्यक्षरं सत्यैव भवितुमुपक्रान्ता । एवं यान्त्रिकी पाश्चाच्यसभ्यता यत् समग्रमेव विश्वं विध्वंसपथमाने तुमुपक्रान्ता, तदपि स सुष्पष्टभाषया व्यक्तमकरोत् ।