पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः प्राहिणोत् । श्रीस्वामिपाद: प्रासादमभ्येत्य समस्तघटनाया विवरण- माख्यातवान । राज्ञोऽनुरोधविशेषात् स्वामी लिमडीस्थानम् इतोऽपि कतिचि दिवसान् अध्यवात्सीत् । 'बोजमार्गसम्प्रदायस्य' विषये स्वामिना श्रुत- चरमासीत् यत् किञ्चित् । परन्तु तदनुगामिन ईदृशं कुत्सितं कृत्य- माचरन्ति, नासीत् सम्भावितम् । भारते धर्मोपदेशेन ईदृशा आचार- भ्रष्टाः कति वा सम्प्रदाया जनिमलभन्त, ते सोमकल्पनातिगाः । ते धर्म समाजं च कलंकांकितौ अकार्षुः । धर्मस्य छलेन भीषणान् अत्याचारान प्रवर्त्य तेऽकृतविद्यान् सरलान् लोकान् विपथगान् वितेनिरे । १४५ स्वामिपादस्य प्रत्यागमेन ठाकुरसाहवः भृशं प्रासीदत् । स राज्य- प्रसिद्धान् पण्डितान आमन्त्र्य सभामायोजयत् । स्वामी तत्र अध्यात्म- वादमालम्व्य प्रवचनं चकार । तस्य व्याख्यानं चाकर्ण्य संमेऽपि जनाः एककण्ठेन स्वामिपादस्य वैदिकधर्मस्य व्याख्यातृवरिष्ठताम् उदघोषयन् । ततः श्रीस्वामी प्रस्थाय 'जूनागढं' वत्राज | तस्य जीवनवृत्त- वैमल्यं समन्तात् प्रससार । सर्वत्र सर्वेऽपि तस्य स्वागतार्थं समुत्सुका आसन् । मध्ये पथि भावनगरसिहोरप्रभृतिषु स्थानेषु सर्वत्र राजा- भ्यागतरूपेण तस्य स्वागतसमारोहाः सविजम्भणं समपद्यन्त ।