पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः नरनारीणां दिनानि दुःखान्धतम से क्रमशो निमज्जन्ति । येषां साहाय्य- प्रदाता यद्वा येषां सम्बन्धे किमपि विचारयिता वा कश्चिदपि न विद्यते ।···ये दोनहीनास्तथा पीडिता वर्तन्ते, तेषां प्रतिकारेषु सुखसौ- भाग्यस्य नीतिधर्मशिक्षायाश्च प्रापणं मदीयं व्रतं मनोरथो वा वर्तते । अस्याहं पुरश्चर्यामनुष्ठातुम् अभिलषामि, अथवा मृत्यु वरिष्यामि ।” विश्वकल्याणवेदिकायां तस्य हृदयमृत्सृष्टमासीत् । खेतडी-राजप्रासाढ़ेऽपि स्वामिमहोदयस्य हृदयं तेनैव भावेन पूरित- मासीत् । तेषां प्रेरणया राज्ञस्तथान्यधनिकानां च धनराशिभिर्भूयांस अनाथालयाः, दातव्यचिकित्सालयाः, निःशुल्कविद्यासंस्थाः, आर्त- त्राणपरायणानि जनहितावहानि संस्थानानि च प्रतिष्ठितानि ।.. ५ १४६ , खेतडीराजस्य स्निग्धानुरोधे सत्यपि श्रीस्वामी ततः प्रातिष्ठतैव । ततः अजमेरं गत्वा अहमदाबादमयासीत् । कदाचित् तन्नगरस्य समृद्धिवैभवे एतावद् प्रसृते आरतां यत् तस्य नगरस्य तुलना लन्दन- नगरेण क्रियते स्म । तत्रत्य - महार्हाणामार्हत-मन्दिराणां मोहम्मदीयानां प्रथितमस्जिदानां, तथा समाधिमन्दिराणां स्थापत्यकला वरिष्ठकीर्ति- रतम्भरूपेण राजन्ते । स्वामिचरणः तस्मिन्नेव सन्दर्भ जैनविपश्चितां निकटे जैनधर्मसम्बन्धिज्ञानम् अर्जितवान् । ततः परं वयं तं 'वादवान' - मार्गे अकिंचन संन्यासिरूपेण समुप- लभामहे । शरीरयात्रा भिक्षान्नेन निर्वहति स्म । अनि अध्वचलनम् रात्रौ च तरुमूलावलम्बनम्, अथवा भगवन्मन्दिरे आश्रयग्रहणम्, तेषु दिवसेषु स 'विविदिषानन्दा 'ख्यया यद् वा 'सच्चिदानन्द' नाम्ना अभ्यधीयत । भारतवर्षे अगण्येषु संन्यासिषु मध्ये सोऽप्यन्यतम आसीत् । कम्बलमेकं, परिधानवासः, दण्डः, कमण्डलुः, गीता तथा 'ईशानुसरणम्' ( Imitation of Christ ) इतीयान् परिकरस्तदीय आसीत् । स सर्वत्र अधिकं निर्धनसम्पर्क एव दृश्यते । यतस्तदीयं सारल्यम् आस्तिक्यं च स्वामिचरणं विशिष्य निकटमाचकर्ष |