पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
युगाचार्य-विवेकानन्दः

राजनीतिक आध्यात्मिक प्रभृतिषु सर्वेषु क्षेत्रेषु यथार्थमङ्गलसाधनस्य -सूत्रं एकमात्रमिदमेव वर्तते - मानवमात्रं नारायणोऽस्ति, 'अहं मम “च भ्राता एक एव ।' सर्वेषां देशानां सर्वासां जातीनां च कृते इदं सत्यं समानरूपेण अन्वेति । स्वामिमहोदयस्येयं वाणी व्यावहारिकक्षेत्रे दैनिकजीवने प्रयुक्ता चेदेव तत्र सामूहिकैकतायास्तथा विपुलसम्भावना- पूर्णविश्वभ्रातृत्वस्य बीजं प्रतीयेत । तन्मन्त्रान्तरालादेव स भावि भारतमाजुहाव ।

१४० जयपुरात् स्वामिमहाशयः अजमेरं जगाम । तत्र मोगलसामन्तानां 'प्रासादान् विश्रुतान् 'दरगा' तथा 'फकीरचिस्ति'- महात्मनः समाधेः विलोक्य नितान्तं मुमुदे । तत्पश्चात् स 'आबू पर्वत- पार्वतरामणीयकादतिरिक्तं परस्सहस्रमुद्राभिः निर्मितं त्रयो- कारुका माययौ। दशशताव्द्याः प्रथितं जैनमन्दिरकामनीयकं तत्रत्यं शिल्पकौशलं च विशेषतस्तमाकृष्टमकार्षीत्। स एकां गुहामध्युष्य बहुदिनपर्यन्तम् `दिलवाड़ामन्दिरस्य अनितरसाधारणं स्थापत्यप्रावीण्यं सूक्ष्मेक्षिकया निरैक्षत | स्वामिमहोदयः स्थापत्यकलायाः स्वयं विशेषज्ञोऽवर्तत । स्वामिमहोदयः गुहावासस्य कतिपयदिनैरेव भूयसो मानवान् स्वाभिमुखमाकृष्टवान् । स्थानीयराज्यस्य कश्चिद् मुसलिंमन्याय- व्यवसायी ( वकीलः ) स्वामिमहोदयस्य चुम्बकीय व्यक्तित्वेनैतावदा- कृष्टो बभूव यत् सः सादरं स्वामिमहोदयं स्वभवनमानाय्य, अभ्यव हारादेः पृथक् प्रबन्धं कारयित्वा तं कांश्चिद् दिवसान तत्र निवासया- मास । तदानीं स मोहम्मदीयगुरुः ( मोलिवि:) अनेकान् उच्चपद- स्थान् अधिकारिणः श्रीस्वामिपार्श्वमानयामास । एतावन्तो मानवा आगन्तुं प्रववृतिरे, यत् तस्य अशनविश्रामार्थमपि समयो दुरासद आसीत् । तथैव स आतिथेय: एकदा 'खेतड़ी’- राजस्य सचिवं मुंशीजगमोहनलालं स्वामिपार्श्वमानिनाय । एप सचिवः राज- वैयक्तिक -