पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३९ युगाचार्य - विवेकानन्दः नारायणस्य सेवायां संलग्नाः । सोऽप्यकथयत्- "अहमेकं तादृश मेव धर्ममभिलपामि योऽस्मासु आत्मविश्वासजनने जातीयमर्यादा- बोधोद्भावने अकिंचनसाधारणजनानां क्षधानिरसने शिक्षणप्रदाने तथाऽस्माकं चतसृषु दिक्ष मुखं व्यादाय प्रसृताया: पीडावेदनाया दूरोत्सारणेच सामर्थ्यम् आदधीत । यदि परमेश्वरं प्राप्तमीहसे चेत्तर्हि मानवसेवां कुरुष्व ।" जनसेवाव्रते स समग्रां शक्ति विनियोजयामास | कृत्स्नप्रपंचस्थ दरिद्राणां हृदयविदारकस्यार्तनादस्य प्रतिध्वनि स्वान्तःकरणे समा- कर्णयत् । अत एव स परितो नररूपिणो नारायणस्य सेवा-मन्त्र श्रावयितु प्रवृत्तः । भारतवर्षे प्रान्तात् प्रान्तान्तरं यावत् सर्वानपि जनान् नरनारायणसेवायामनुप्राणितान् कर्तुमैच्छत् । रवीन्द्रनाथ- चित्ते स्वामिनो वाणी कथंकारमनुरणति स्म ? सोऽलिखत् – “विवे- कानन्दो जगाद –मानवेषु प्रतिव्यक्ति ब्रह्मशक्ति र्जागति / दरिद्रनारायण- स्याभ्यन्तरे नारायणः अस्माकं सेवां लन्धुमिच्छति । अस्यैव नाम वाणी इति । इयं वाणी स्वार्थबोधाद् बहिः मनुजस्यात्मनेऽनन्तस्य मुक्तिमार्गस्य दर्शनमुपहरति । नायं कस्याप्याचरणानुष्ठान विशेषस्य उपदेशः तथा नापि व्यावहारिकस्य सङ्कीर्णानुशासनस्य | स्पृश्यास्पृश्य- विरोधः अत्रैव स्वयमेवायाति । तद्द्वारा राष्ट्रियस्वतन्त्रतायाः सुयोगः सुलभः भवेत् नैतदर्थमेव, प्रत्युत तद्द्वारा निरसनाय | सोऽयमपमानः अस्माकं सर्वेषां कृते न्यक्कारः ।” मानवमात्रस्यापमान- “स्वामिविवेकानन्दस्य वाणी सा मानवजातेः समुद्बोधकत्वादेव कर्माभ्यन्तरे मुक्तेर्विचित्रे मार्गेऽस्माकं यूनः प्रवर्त्तयति ।” इति रामकृष्ण- मिशन-शिक्षण-मन्दिर-बेलुड़मठे १६६१ ईसवीये वर्षे प्रकाशिता 'सन्दीपन' - संख्या २,३२ पृष्ठे ) । स्वामी स्वयमन्यत्राकथयत् – भ्रमवशात् यान् लोका 'मनुष्या: ' इत्यभिधते तेषामेव नरनारायणानां वयं सेवकाः स्म । सामाजिक-