पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः भारतस्य जनसाधारण-दुर्गतिमवलोक्य तदीय विशालहृदयमत्यन्तं भाराक्रान्तमभवत् । * अतः १३८ कारणादसौ गणसंविदं जागरयितुं युवकानुत्साहयांचकार । दुर्दशाग्रस्तानां दरिद्राणामसहायदशाभिमुखं राजमहाराजानां दृष्टिं समाकर्षत् । आचण्डालं सर्वश्रेणीनां समुन्नयनाथ सहृदयाद् रुधिरं दातुं प्रावतंत । परन्तु केनोपायेन यथार्थतो जन- जागरणं भवेत् तं सोऽवगन्तु' नापास्यत् । 'किमत्र विधेयम् ?' इति बोधयितु विनम्रेण विलेन च हृदयेन करुणासागरं भगवन्तं प्रार्थयते स्म । वयं जानीमहे सेयं प्रार्थना बन्ध्या नाभूत् । इदानीं सर्वेष्वपि जनपदेषु सम्प्रवृत्तम् - विविध गणान्दोलनद्वारा साम्यवादादिरूपेण ( सोशलिजम, एनाजिम, नाइहिलिजम अथवा कम्यूनिजम ) सोऽवोचत् - "अधुना शूद्रशक्तेरभ्युत्थानम्” इति । तस्य भविष्यद्वाणी अक्षरशः तथ्या समपद्यते । सर्वत्र देशेषु श्रमिकाणां तथाकथितावरजातीनां संघटनस्य जागरणस्य च सूचना समन्तात् संलक्ष्यते । जनजागरणं P आर्तमानवानां दुःखदारिद्र्यसम्पर्के स यावत् आयातः तावदेव तस्यान्तरंगे जनसेवाव्रतं साकारं संवृत्तम् । मानवानां दुःखवेदनां केन्द्रीकृत्य तस्य कृत्स्ना शक्तिः समग्राश्च चेष्टा मानुपरूपिणो 'नर- छ “वर्तमान-भारत" ग्रंथे स्वामिना सर्वदेश यनिपीडितमानवार्थ स्त्रीया गभीरवेदनानुभूतिर्बहुषु स्थानेषु प्रदर्शिता । तत्र सविशेषम् अवधानं देयम् । एकस्मिन् स्थाने तेन लिखितम् – “येषां शारीरिक परिश्रमेण ब्राह्मणानां प्रभुत्वं क्षत्रियाणामैश्वर्थ्यम् वैश्यानां धनधान्यं संचितं, ते कुत्र सन्ति ? समाजे ये सर्वत्र व्याप्ताः सन्तः सर्वेषु देशेषु सर्वस्मिन्काले च 'जघन्यप्रभवो हि स इति रूपेणाभिहिताः सन्ति तेषां को वृत्तान्तः ? येषां विद्यालाभेच्छारूपगुरु- तरापरावेन भारते 'जिह्वाच्छेदनशरीरभेदनादयः' भयावह दंडाः प्रचलन्ति स्म । भारतस्य 'जंगमश्मशानरूपा' भारतेतरदेशानां 'भारवाहिनः पशवो ये सन्ति, तेषां शूद्रजातीयानां का गतिः १”