पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समाजस्य हृदयहीनतां प्रति विद्रोहशीलं जातम् । ग्यस्य वार्त्ता स्मृतिपयमागता युगाचार्य - विवेकानन्दः हिन्दुस्रोणां दुर्भा अहो ताः कीदृश्य असहायाः सन्ति ! सर्वविधाधिकारवंचिता निपीड़िता दलिताश्च विद्यन्ते, तासां जीवने ११७ सन्तानपोषणयन्त्रस्वरूपा एव काचिदुच्चाकाङ्क्षा नास्ति, केवलं सन्ति । सहैव देशपर्यटनसमये दरिद्रपददलित-तथाकथित-निम्न- अङ्कित- श्रेणीनां दुःखदशायाश्चित्रं यत्तेन दृष्टं तदपि तस्य मनसि मभवत् । अन्या आप बहुविधाः समस्यास्तदीयचतसि समुदिता बभूवुः । स अत्युन्मत्तो बभूव, निर्लिप्तद्रवत् निरीक्षणं तदीयस्वभावविरुद्धम् । सः प्रतिकारस्योपायमशोचत् |* समाधौ स्थितेः चिन्ता तदानीं काले निरुद्धा जाता तस्य मनसः एकत्रैकान्ते कोणे ।

  • भारते

नारीजातेः समुन्नतिर्जातीयजीवनसमुन्नत्या सहौतप्रोतभावेन अनुषक्ता विद्यते । विषयेऽत्र स्वामिना विभिन्नस्थानेष्वालोचना कृता वर्तते । किं त्वं निजस्त्रीजातिदशासमुन्नतिं कर्तुं शक्नोषि ? तदैव तव कल्याणस्याशा F @ तु शक्यते । मातरः समुन्नता भवेयुः, तदानीमेव तदीयानां योग्यसन्तानानां महती कीत्तिर्देशमुखमुज्ज्वलयिष्यति । तदानीमेव च देशे संस्कृतिपराक्रमज्ञान- भक्तोनां पुनरुत्थानं भवितुं शक्ष्यति ।... मनुनापि प्रोक्तम् – 'यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः, यत्रैतास्तु नं पूज्यन्ते सर्वास्तत्राफलाः क्रियाः’ इति । नारीभ्यो न्याय्यं सम्मानं दत्वैव सर्वा जातयः समुन्नता बभूवुः । युष्माकं जातेरेतादृशी या अवनतिः जाता तस्याः प्रधानकारणमेतदेव यत् यूयं शक्तजवन्तीभ्यो मूर्तिभ्यो यथार्थमर्यादां न प्रदत्तवन्तः । पुरुषा अनेकानि धर्मशास्त्राणि लिखित्वा स्त्रियः विधिनिषेधकठोरबन्धनेषु निगडिताः कृत्वा ताः सन्तानप्रसवयन्त्ररूपाः सम्पादितवन्तः । ताः नितान्तमसहायाः परमुखापे- क्षिण्यश्च विद्यन्ते । “...वैदिके औपनिषदिके वा युगे एतद् दृश्यते यत् मैत्रेयी-गार्गी-प्रभृतयः पुण्यवत्यः स्त्रियः ब्रह्मवादिन्यो भूत्वा ऋषिस्थानं प्राप्नुवन् । प्राचीनसमये