पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८०
यादवाभ्युदये

पद्धः । तत्रोपनन्दनामाह गोपो ज्ञानवयोधिकः' इति भागवतोक्तेः । नन्द उपनन्दश्च प्रमुखौ प्रधानभूती येषां तैः गोपैः कर्तृभिः । नाथभूम्ना कृष्णस्य महिम्ना । अदृष्टपूर्वैः पूर्वमदृष्टैः । विशेषैः फलपुष्पादिभिदृश्यपदार्थैः । 'विशेषोऽवयवे भेदे द्रष्टव्योत्तमवस्तुनि' इति शब्दार्णवः । अधिकां समृद्धाम् । अमरेन्द्रमान्यां देवेन्द्रस्य माननीयां नन्दनसदृशत्वादिति भावः । वन्यां वनसमूहम् । पाशादित्वाद्यत्प्रत्ययः । आलक्ष्य आलोक्य । नाकाधिरूद्वैः स्वर्गमधिरूढैरिव । ननन्दे सतुष्टम् । भावे लिट् ॥ दैत्यैस्तृणावर्तमुखैरयत्ना न्मुहुर्निरस्तैमुदितो मुकुन्दः। अभुत रामेण सहाद्भुतं त त्पुण्यं वनं पुण्यजनेन्द्रमान्यम् ।। ४४ ॥ दैत्यैरिति । अयत्नान् यत्नमप्राप्य। निरस्तैः अनायासेन हतैः । तृणावतमुखैः तृणासुरो वत्सासुरोऽघासुर इत्येवमादिभिः । दैत्यैर्हेतुभिः । मुहुः * मुदितः तेषां हननेन अभीक्ष्ण सतुष्ट. । मुकुन्दः । अद्भुत आश्चर्यम् । पुण्य पावनम् । पुण्यजनेन्द्रस्य यक्षेश्वरस्यापि मान्य श्लाघनीयं चैत्ररथचारुत्वात् । तत् । वन वृन्दावनम् । रामेण बलदेवेन सह । अभुक्त भुक्ते स्म ॥ ४४ ॥ सपक्षकैलासनिभस्य गोपा बकस्य पक्षानभितो बबन्धुः। वने तदन्यानपि घोरवृत्ती क्षेप्तुं प्रवृत्ता इव केतुमालाः ॥ ४५ ॥