पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११२
यादवाभ्युदये

बभासे । लक्ष्मीरपि समुद्रादुदिता भवति संजातानुरागा च । तस्याश्च 'राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येषु चावतारेषु विष्णोरेषानपायिनी।' इति भगवदवतारेषु सहावतरणप्रसिद्धीमति अत्र ज्योत्स्ना. यास्तत्तादात्म्येनोत्प्रेक्षणात्स्वरूपोत्प्रेक्षालङ्कारः । सहोपपदादयतेस्ताच्छालिके णिनि प्रत्यये सहायिनीशब्दः ॥ ८८ ॥ प्रबुद्धताराकुमुदाब्धिचन्द्रे निःशेषनिद्राणजने निशीथे । स तादृशो देवपतेः प्रसूति पुष्यन्बभी पुण्यतमो मुहूर्तः ॥ ८९ ।। प्रबुद्धेति । प्रबुद्धताराकुमुदाब्धिचन्द्र ताराणां चन्द्रस्य च प्रबोधो दीप्यमानता कुमुदाना विकास. अब्धीनां सक्षोभः यस्मिन् । निद्राणनिःशेषजने सुप्ताखिलजने निशीथे अर्धरात्रे । सः । तादृशः । देवपतेः कृष्णस्य । प्रसूति अवतारम् । पुष्यन् सपादयन् । पुण्यतमः व्रतपराणां परमश्रेयोहेतुत्वादतिशयन पुण्यः । मुहूर्तः कियान्काल. । बभौ । 'मुहूर्तः स्वल्पकाले स्याद्धटिकाद्वितयेऽपि च' इति शब्दार्णवः । निपूर्वाद्रातेः 'सयोगादेरातो धातो:-' इति निष्ठानत्वे 'रषाभ्यां-' इति णत्वे च निद्राणशब्दः । स इति तत्कालस्य पुराणादिषु स्वरूपप्रसिद्धिं द्योतयति । तादृश इति 'यद्वाल्ये यच्च कौमारे स्थाविरे यच्च पातकम् । तत्क्षालयति गोविन्दस्तिथौ तस्यां विभावितः।' इति पापहन्तृत्वप्रमुखप्रकारप्रसिद्धि द्योतय तीति न पौनरुक्त्यम् ॥ ८९॥ भागेन पूर्वेण तमोमयेन प्रकाशपूर्णेन च पश्चिमेन ।