पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

तुण्डादयो निर्युक्ता एव भक्ष्याः । “पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः । राजीवाः सिंहतुण्डाश्च सशल्काश्चैव सर्वश ॥’ इति (५॥१६) मनुस्मरणात् । द्विजातिग्रहणं शूद्रव्युदासार्थम् ॥ १७७ ॥
अनचैितं द्विजातिधर्मानुक्त्वेदानीं चातुर्वण्र्यधर्मानाह-

अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ।। १७८ ।।

मांसस्य प्रोक्षितादेर्भक्षणे तञ्द्यतिरिक्तस्य च निषिद्धस्य वर्जने प्रोक्षितादिव्य तिरेकेण मांसं न भक्षयामीत्येवं संकल्परूपेण विधिं सामश्रवःप्रभृतयः हे मुनयः शृणुध्वम् ॥ १७८ ॥
तत्र भक्षणे विधिं दर्शयति-

प्राणात्यये तथा श्राद्धे प्रेोक्षिते द्विजकाम्यया ।
देवान्पितृन्समभ्यच्र्य खादन्मांसं न दोपभाक् ।। १७९ ।।

अन्नाभावेन व्याध्यभिभवेन वा मांसभक्षणमन्तरेण यदा प्राणबाधा भवति तदा मांसं नियमेन भक्षयेत् । ‘सर्वत एवात्मानं गोपायेत्’ इत्यात्मरक्षाविधा नात् । “तैस्मादु ह न पुरायुषः स्वःकामी प्रेयात्’ इति मरणनिषेधाश्च । तथा श्राद्धे मांसं निमन्नितो नियमेन भक्षयेत । अभक्षणे दोपश्रवणात् ।–‘यथाविधि । नियुक्तस्तु यो मांसं नाति मानवः । स प्रेत्य पशुतां याति संभवानेकविंश तिम् ॥’ इति मनुस्मरणात् । ओक्षणाख्यश्रौतसंस्कारसंस्कृतस्य पशोर्यागार्थस्याग्री षोमीयादेर्हतावशिष्टं मांसं प्रोक्षितं तद्भक्षयेत् । अभक्षणे यागानिष्पत्तेः । द्विज काम्या ब्राह्मणभोजनार्थ देवपित्रर्थे च यत्साधितं तेन तानभ्यच्यवशिष्टं भक्ष यन्न दोषभाग्भवति । एवं भृत्यभरणावशिष्टमपि ।–‘यज्ञार्थ ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः । भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत्पुंरा ॥’ इति (५॥२२) मनु स्मरणात् । न दोषभागिति दोषाभावमात्रं वदता अतिथ्याद्यर्चनावशिष्टस्याभ्य नुज्ञामात्रं न प्रोक्षितादिवन्नियम इति दर्शितम् । एवमप्रतिषिद्धानामपि शशा दीनां प्राणात्ययव्यतिरेकेणाभक्ष्यत्वावगमात् शूद्रस्यापि मांसप्रतिबद्धः सर्वविधि निषेधाधिकारोऽवगम्यते ॥ १७९ ॥
इदानीं प्रोक्षिताव्यतिरिक्तस्य वृथामांसमित्यनेन प्रतिषिद्धस्य भक्षणे निन्दार्थवादमाह--

वसेत्स नरके घोरे दिनानि पशुरोमभिः ।
संमितानि दुराचारो यो हन्त्यविधिना पशून् ।। १८० ।।

अविधिना देवताद्युद्देशमन्तरेण यः पशून्हन्ति स तस्य पशोर्यावन्ति रोमाणि तावन्ति दिनानेि घोरे नरके वसेत् । हन्तीत्यष्टविधोऽपि धातको गृह्यते ।


१ नियुक्तस्यैव क. २ चातुर्वण्यै प्रत्याह क. ३ तस्मादिह ख. ४ अभक्षणाद्यागा ख. ५ ह्यचरत्तथा ख.