पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् १ ] मिताक्षरासहिता देनाभ्यन्तरे रजोदर्शनं तदा अशुचित्वं नास्त्येव । अष्टादशे त्वेकाहाच्छुद्धिः । एकोनविंशे चहात् । तत उत्तरेषु ञ्यहाच्छुद्धि यथाहात्र रजस्वला अष्टादशदिनाद्वगशुचित्वं न विद्यते नविंशतेरर्वागेकाहं स्यात्ततो द्यहम् । विंशत्प्रभृत्युत्तरेषु त्रिरात्रमशुचिर्भवेत् चतुर्दशदिनादर्वागशुचेित्वं न विद्यते' इति स्मृत्यन्तरं तत्र स्नानप्रभृति त्वमभिप्रेतमतो न विरोध अयं चाशुवित्वप्रतिषेधो यस्या कालमेव प्रायशो रजोदर्शनं तद्विषय यस्याः पुनरारूढयौवनायाः प्रागेवाष्टा दशदिनात्प्राचुर्येण रजोनिर्गमस्तस्यास्त्रिरात्रमेवाशौचवम् । तया च यावत्रिरात्रं खजानादिरहितया स्थातव्यम् रजस्वला त्रिरात्रमशुचिर्भवति सा च नाञ्जीत नाभ्यञ्जीत नाप्सु स्रनाथाद्धः शयीत न दिवा स्वप्यात् न ग्रहान्वीक्षेत नाि स्पृशेत् नाश्रीयान्न रर्जु सृजेत् नच दन्तान्धावयेत् न हसेन्नच किंचिदाचरेत् अखर्वेण पात्रेण पिवेदञ्जलिना वा पात्रेण लोहितायसेन वेति विज्ञायते’ इति वसिष्ठस्मरणात् आङ्गिरसेऽपि विशेष हस्तेऽश्रीयान्मृन्मये वा हविर्भुक् क्षितिशायिनी । रजस्वला चतुर्थेऽह्नि स्नात्वा शु ॥' इति । पाराशरेऽपि विशेष स्राने नैमित्तिके प्रासे नारी यदि रजस्वला त्रान्तरितोयेन स्नानं कृत्वा ब्रतं चरेत् ॥ सिक्तगात्रा भवेदद्भिः साङ्गोपाङ्गा कथंचन । न वस्रपीडर्न कुयों न्नान्यद्वासश्च धारयेत् ॥’ इति । उशनसाप्यत्र विशेषो दर्शित भूता या नारी रजसा च परिष्टुता । कथं तस्या भवेच्छौचं शुद्धिः स्यात्केन कर्मणा ॥ चतुर्थेऽहनि संप्रासे स्पृशेदन्या तु तां स्त्रियम् । सा सचेवेलावगाह्याष स्रात्वा स्नात्वा पुनः स्पृशेत् । दशद्वादशकृत्वो वा आचमेच पुनः पुनः ॥ अन्ते च वाससां त्यागस्ततः शुद्धा भवेच सा । दद्याच्छक्त्या ततो दानै पुण्याहेन विशुद्धयति ॥’ इति अयं चातुरमात्रे स्रानप्रकारोऽनुसरणीय ‘आतुरे स्नान उत्पन्ने दशकृत्वो ह्यन्नातुर यदा तु रजस्वलायाः सूतिकाया वा मृतिर्भवति “सूतिकायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः । कुम्भे सलिलमादाय पञ्चगव्यं तथैव च पुण्यग्भिरभिमञ्यापो वाचा शुद्धिं लभेत्ततः तेनैव स्रापयित्वा तु दाहं कुर्याद्यथाविधि। लायास्तु-‘पञ्चभिः स्रापयित्वा तु गव्यैः प्रेतां रजस्वलाम् । वस्रान्तरावृतां कृत्वा दाहयेद्विधिपूर्वकम् ॥’ इति । एतच्च रजोदर्शनपुत्रजन्मादि यद्युद्योत्तर कालमुत्पन्न तदा तद्दिवसप्रभृत्याशैौचाहोरात्रगणना कार्या । यदा तु रजन्यां रजोदर्शनपुत्रजन्मादि जातं तदार्धरात्रात्प्राक् जननाद्युत्पत्तैौ पूर्वदिवसैकदेश व्यापित्वेऽपि आशौचवस्य तत्पूर्वदिवसप्रभृत्येव गणना कार्येत्येकः कल्प त्रेधा विभज्याद्ये भागद्वये जननादौ जाते पूर्वदिनं ग्राह्यमिति द्वितीयः । प्रागु