पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् १ ] मिताक्षरासहेिता कृतोऽप्यपवादो गौतमेनोक्त –“रात्रिशेषे सति द्वाभ्यां प्रभाते सति तिसृभि ’ इति । अयमर्थः-रात्रिमात्रावशिष्ट पूर्वाशौचे यद्याशौचान्तरं सन्निपतेत्तर्हि पूवाशाच समाप्यानन्तरं द्वाभ्यां रात्रिभ्यां शुद्धि । प्रभाते पुनस्तस्या रात्रे पश्चिमे यामे जननाद्याशौचवान्तरसन्निपाते सति तिसृभी रात्रिभिः शुद्धिः न पुन । शातातपेनाप्युक्तम्--'रात्रिशेषे यहाच्छुद्धिर्यामशेषे शुचि खयहात्’ इति । प्रेतक्रिया पुनः सूतकसन्निपातेऽपि न निवर्तत इति तेनैवोक्तम् अन्तर्दशाहे जननात्पश्चात्स्यान्मरणं यदि । प्रेतमुद्दिश्य कर्तव्यं पिण्डदानं स्वबन्धुभिः ॥ प्रारब्धे प्रेतपिण्डे तु मध्ये चेजननं भवेत् । तथैवाशौचपिण्डांस्तु शेषान्दद्याद्यथाविधि ॥” इति । तथा शावाशौचवयोः सन्निपातेऽपि प्रेतकृत्यं कार्यम् । तुल्यन्यायत्वात् । तथा जातकर्मादिकमपि पुत्रजन्मनिमित्तकमाशौचा न्तरसन्निपातेऽपि कार्यमेव । तथाह प्रजापतिः–‘आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत् । कर्तुस्तात्कालिकी शुद्धिः पूर्वाशौचेन शुद्धयति ॥’ इति ॥ पूर्णप्रसवकालजननाशौचवमभिधायाधुना अप्राप्तकालगर्भनिःसरणनिमित्तमा १ पर्यंतं ड. ३० ९ गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् ।। २० ।। स्रवतिर्यद्यपि लोके द्रवद्भव्यकर्तृके परिस्यन्दे प्रयुज्यते तथाऽप्यत्र द्रवाद्रवद्रव्य साधारणरूपेऽधःपतने वर्तते । कुतः, द्रवत्वस्य प्रथममास एव संभवात्तत्र च मासतुल्या निशा इति बहुवचनानुपपत्तेः । गर्भस्रावे यावन्तो गर्भग्रहणमासा स्तत्समसंख्याका निशाः शुद्धेः कारणम् । एतच्च स्त्रिया एव ।–“गर्भस्रावे मास तुल्या रात्रयः स्त्रीणां, स्रानमात्रमेव पुरुषस्य’ इति वृद्धवसिष्ठस्मरणात् । यत्पुनगौतमेन त्र्यहं चेति त्रिरात्रमुक्तं तन्मासत्रयाद्वर्वाग्वेदितव्यम् । –‘गर्भ खुल्यां यथामासमचिरे तूत्तमे त्रय । राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव तु ॥ अष्टाहेन तु शूद्रस्य शुद्धिरेषा प्रकीर्तिता ॥’ इति मरीचिवस्मरणात् । अचिरे मासत्रयादर्वाक् गर्भस्रावे उत्तमे ब्राह्मणजातौ त्रिरात्रमित्यर्थ । एतच षण्मासै पर्यन्ते द्रष्टव्यम् । सप्तसमादिषु पुनः परिपूर्णमेव प्रसवाशौचं कार्यम् । तत्र परि पूर्णाङ्गगर्भस्य जीवतो निर्गमदर्शनात् । तत्र च लोके प्रसवशब्दप्रयोगात्

  • षण्मासाभ्यन्तरे यावद्भर्भस्त्रावो भवेद्यदा । तदा माससमैस्तासां द्विसैः शुद्धि

रिष्यते ॥ अत ऊध्र्व स्वजात्युक्तं तासामाशौचमिष्यते । सद्यःशौचं सपिण्डानां गर्भस्य पतने सति ॥’ इति स्मरणात् ॥ एतच सपिण्डानां सद्यःशौचविधानं द्रवभूतगर्भपतने वेदितव्यम् । यत्पुनर्वसिष्ठवचनम्–‘ऊनद्विवार्षिके प्रेते गर्भस्य पतने च सपिण्डानां त्रिरात्रम्’ इति तत्पञ्चमषष्ठयोः कठिनगर्भपतन विषयम् ।–“आचतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्टयोः । अत ऊँध्वं प्रसूतिः स्याद्द शाहं सूतकं भवेत् ॥ स्राचे मातुस्त्रिरात्रं स्यात्सपिण्डाशौचवर्जनम् । पाते मातु र्यथामासं पित्रादीनां दिनत्रयम् ॥' इति मरीचिवस्मरणात् ॥ ससममासप्रभृति २ अत ऊध्र्व प्रसवो दशाहं घ